________________
द्वात्रिशिका
लोकनालि- ओअरिय लोअमज्झा, चउचउठाणेसु सत्तपुढवीसु । चउर दस सोल वीसा, चउवीस छवीस अडवीसा ॥९॥
लोकमध्यादवतीर्य सप्तसु नरकपृथ्वीषु चतुर्षु चतुर्ष स्थानेष्वनुक्रमेण चत्वारो दश षोडश विंशतिश्चतुर्विंशतिः | षड्विंशतिरष्टाविंशतिः खण्डुकाः स्युः ।।९।। अथाधोलोकखण्डुकसंख्यामा॥४॥ अह पणसयवारुत्तर, खंडुअ सोलहिअ अट्ठसय सव्वे । घम्माइ लोगमज्झं, जोयणअस्संखकोडोहिं ।।१०।।
अधोलोकखण्डुका अनुक्रमेण मीलिता: १६४०॥६४।८०।९६।१०४।११२। सर्वसंख्यया पञ्चशतानि द्वादशाXधिकानि (५१२) स्युः । उर्ध्वाधोलोकस्य सर्वखण्डुकसंख्यामाह-"सोलहिअ अठ्ठसय सव्वेत्ति" उर्ध्वलोकस्य (३०४)
अधोलोकस्य (५१२) एते सर्वे मीलिता: षोडशाधिकान्यष्टौशतानि (८१६) स्युः । घम्माइ० घर्मायाम् रत्नप्रभायामसंख्यातयोजनकोटीभिर्लोकमध्यं स्यान्नैश्चयिकमतेन । परं वै (व्या) वहारिकमतेन मेरुकन्दमध्येऽष्टप्रदेशिकरुचकाल्लोकमध्यं स्यात् ।।१०।। अथाधोलोकतिर्यग्लोकोलोकप्रमाणमाहसगरज्जु जोयणसया-ठारस उणसगरज्जुमाण इहं । अहतिरिअउढलोआ, निरयनरसुराइभावुल्ला ।।१।।
सप्त रज्जवः । योजनानामष्टादश शतानि । योजनानामष्टादशशतोनसप्तरज्जुमानम् । इहाधोलोकतिर्यग्लोकोख़लोकाः स्युः इदं प्रमाणमुच्चत्वे ज्ञेयं न तिर्यग्, कथंभूता लोकाः ? नरकन रसुरादिभावयुक्ताः ।।११।। अथाधोलोक स्वरूपमाह--
॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org