SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ॥१॥ ॥ अहम् ॥ पू. आ. श्री विजयमेरुसूरिभ्यो नमः ।। ।। श्रीमत्तपोगणनभोनभोमणिश्रीधर्मघोषसरिपादैः प्रणिता ।। Re-en-amax-we-ong * लोकनालिद्वात्रिंशिका. ------40MAHARMER (अवचूरिभूषिता) जिणदंसणं विणा जं, लोअं पूरंत जम्ममरणेहिं । भमइ जिओऽणंतभवे, तस्स सरूवं किमवि बुच्छं ॥१॥ जिनदर्शनं विना यं लोकं चतुर्दशरज्ज्वात्मकं जन्ममरणः पूरयञ्जीवोऽनन्तान् भवान् भ्रमति । तस्य लोकस्य स्वरूपं किमपि वक्ष्ये ।।१।। प्रथमं लोकस्य संस्थानमाहवइसाहठाणठिअपय-कडित्थकरजुगनरागिई लोओ । उप्पत्तिनासधुवगुण-धम्माइछदव्वपडिपुण्णो ॥२॥ वैशाखस्थानवस्थितपदकटिस्थकरयुग्मनराकृतिर्लोकः स्यादित्यध्याहारः । कथंभूतो लोक: ? उत्पत्तिनाशध्रुव Lain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy