________________
॥१॥
॥ अहम् ॥ पू. आ. श्री विजयमेरुसूरिभ्यो नमः ।। ।। श्रीमत्तपोगणनभोनभोमणिश्रीधर्मघोषसरिपादैः प्रणिता ।। Re-en-amax-we-ong * लोकनालिद्वात्रिंशिका. ------40MAHARMER
(अवचूरिभूषिता) जिणदंसणं विणा जं, लोअं पूरंत जम्ममरणेहिं । भमइ जिओऽणंतभवे, तस्स सरूवं किमवि बुच्छं ॥१॥
जिनदर्शनं विना यं लोकं चतुर्दशरज्ज्वात्मकं जन्ममरणः पूरयञ्जीवोऽनन्तान् भवान् भ्रमति । तस्य लोकस्य स्वरूपं किमपि वक्ष्ये ।।१।। प्रथमं लोकस्य संस्थानमाहवइसाहठाणठिअपय-कडित्थकरजुगनरागिई लोओ । उप्पत्तिनासधुवगुण-धम्माइछदव्वपडिपुण्णो ॥२॥
वैशाखस्थानवस्थितपदकटिस्थकरयुग्मनराकृतिर्लोकः स्यादित्यध्याहारः । कथंभूतो लोक: ? उत्पत्तिनाशध्रुव
Lain Education International
For Personal & Private Use Only
www.janelibrary.org