________________
श्रीयोनि
स्तवः
।। अहम् ॥ पू. आ. श्री विजयभुवनतिलकसूरिभ्यो नमः ।।
॥१८॥
श्रीयोनिस्तवः
देविंदनययं विज्जाणंदमयं धम्मकित्तिकुलभवणं । अणुभूयजोणिजाई, वीरजिणं विन्नवेमि अहं ।।१।।
अनुभूता योनिषु जातिरुत्पत्तिर्येन एवंविधोऽहंवीरजिनविज्ञपयामि ।।१।। सुरनरएसु अचित्ता, सचित्ताचित्ता उ सन्नितिरिमणुए । विगलअसनिइगिदिसुः सचित्ताचित्तमीस तिहा ।।२।।
वहा । सुरनारकाणां योनिरचित्ता 'सुरनरएसु अचित्ता' इति । सुरनारकाणां सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे सर्वत्र उपपातक्षेत्र न केनचिज्जीवेन परिगृहोतमित्यचित्ता योनिः । गर्भजानां त्वचित्त (त्तानां) शुक्रपुद्गलानां गर्भाशयस्य च सचेतनस्य भावान्मिथा योनिः, तदुपपातस्थानस्य सर्वथाऽचित्तत्वात् । संजि (गर्भज) तिर्यङ्मनुष्याणां
॥१८॥
Jain Educat
i onal
For Personal & Private Use Only
Alinelibrary.org