SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीयोनि स्तवः ।। अहम् ॥ पू. आ. श्री विजयभुवनतिलकसूरिभ्यो नमः ।। ॥१८॥ श्रीयोनिस्तवः देविंदनययं विज्जाणंदमयं धम्मकित्तिकुलभवणं । अणुभूयजोणिजाई, वीरजिणं विन्नवेमि अहं ।।१।। अनुभूता योनिषु जातिरुत्पत्तिर्येन एवंविधोऽहंवीरजिनविज्ञपयामि ।।१।। सुरनरएसु अचित्ता, सचित्ताचित्ता उ सन्नितिरिमणुए । विगलअसनिइगिदिसुः सचित्ताचित्तमीस तिहा ।।२।। वहा । सुरनारकाणां योनिरचित्ता 'सुरनरएसु अचित्ता' इति । सुरनारकाणां सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे सर्वत्र उपपातक्षेत्र न केनचिज्जीवेन परिगृहोतमित्यचित्ता योनिः । गर्भजानां त्वचित्त (त्तानां) शुक्रपुद्गलानां गर्भाशयस्य च सचेतनस्य भावान्मिथा योनिः, तदुपपातस्थानस्य सर्वथाऽचित्तत्वात् । संजि (गर्भज) तिर्यङ्मनुष्याणां ॥१८॥ Jain Educat i onal For Personal & Private Use Only Alinelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy