________________
श्री भाव
प्रकरणम्
॥२८॥
पञ्चसंयोगिक एको नराणामुपशमश्रेणी प्राप्यते ६ । एते षड् जीवानां सम्भवन्ति । शेषा विशतिर्जीवानां न सम्भवन्तीति सर्वे पूर्वोक्ता मौलषड्भावा जीवस्थाने भवन्ति । तथा पारिणामिकभाव औदयिकश्च भावोऽजीवानां भवतो नान्ये ॥४॥ व्याख्याता मूलभेदाः, अर्थतेषां मौलभेदानामुत्तरभेदानाह'केवलनाणं 'दसण खइअं'सम्मं च 'चरणदाणाई। नव 'खइआ लद्धीओ, 'उवसमिए 'सम्म 'चरणं च ॥५॥
अवचूरिः अत्र गाथानुलोम्यात् औपशमिके भावे प्रथमसम्यक्त्वोत्पत्तिकाले औपशमिकं सम्यक्त्वं भवति । उपशमश्रोण्यां चौपशमिकं सम्यक्त्वमौपशमिकं च चारित्रं भवतीति भेदद्वयम् १। अथ क्षायिकस्योत्तरभेदा 'नव यथाकेवलज्ञानावरणक्षयात्केवलज्ञानम् १ । केवलदर्शनावरणक्षयात्केवलदर्शनम् २। दर्शनमोहक्षयजं क्षायिकं सम्यक्त्वम् । चारित्रमोहनीयक्षयोत्थं क्षायिकं चरणम् ४ । दानादिपञ्चविधान्त रायक्षयजा दानलाभभोगोपभोगवीर्यरूपाः पञ्च लब्धय इति ॥२॥५।। अथ क्षयोपशमस्योत्तरभेदा अष्टादश यथा
नाणा 'चउ अण्णाणा, तिण्णि' य दसणतिगं च "गिहिधम्मो ।
'वेअगसवचारित्तं, दाणाइग" मिस्सगा भावा ॥६॥ अवचरिः-मिश्रगाः क्षायौपशमिकभावा: यथा-मति १ श्रुत २ अवधि ३ मनःपर्याय ४ लक्षणं ज्ञानच
१ 'यथा नव लब्धयः क्षायिक्यो यथा' इत्यपि पाठः ।
॥२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org