SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॥२७॥ सादिसपर्यवसानः । औपशमिके १ 'सन्निवाओ' इति एतेषां सन्निपातेद्वर्यादिसंयोगैनिप्पन्न: साद्यपर्यवसानः षष्ठः सान्निपातिको भावः, स च षड्विशतिधा । तत्र क्षायिके-१-२ द्विकसंयोगा दश यथा-औप-क्षायिक-१। औप-क्षायोप-२ । अनादिसपर्यवसानः । क्षायोपशमिके-१-३-४ औप-औद-३ । औप-पारि-४ । क्षायि-क्षायोप-५ । क्षायि अनाद्यपर्यवसानः + औदयिके-१-३-४ औद-६ । क्षायि-पारि-७। क्षायोप-औद-८ क्षायोप-पारि ९। औदं-पारि-१० । त्रिकसंयोगा दश यथा-औप-क्षायिकक्षायोप-१। औप-क्षायिक-औद-२। औप-क्षायि-पारि-३ । औप-क्षायोप-औद-४ । औप-क्षायोप-पारि-५ । औप-औद-पारि-६ । क्षायि-क्षायोप-औद-७- । क्षायि-क्षायोप-पारि-८ । क्षायि-औद-पारि-९ । क्षयोपऔद-पारि-१० । चतुःसंयोगिका: पञ्च यथा-औप-क्षायि-क्षायोप-औद-१ । औप-क्षायि-क्षायोप-पारि-२ । औप-क्षायि-औद-पारि-३ । औप-क्षायोप-औद-पारि-४ । क्षायि-क्षायोप-औद-पारि-५ । पञ्चसंयोगिक एक: । औप-क्षायि-क्षायोप--औद-पारि-१ । एवं सर्वे षड्विशतिर्भेदाः २६ । एककत्वे सन्निपातो न भवति, द्विकादिसंयोगाभावादिति । अत्र द्विकसंयोगमध्ये सप्तमो भङ्गः सिद्धानाम् १ । त्रिकसंयोगमध्ये नवमो भङ्गः केवलिनाम् २। त्रिकसंयोगमध्ये दशमश्चतुर्गतिषु ३ । चतु:संयोगमध्ये चतुर्थः पञ्चमश्च चतुर्गतिषु प्राप्यते ४ । ५ । ॥२७॥ Jain Educa t ional For Personal & Private Use Only linelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy