________________
॥२७॥
सादिसपर्यवसानः । औपशमिके १
'सन्निवाओ' इति एतेषां सन्निपातेद्वर्यादिसंयोगैनिप्पन्न: साद्यपर्यवसानः
षष्ठः सान्निपातिको भावः, स च षड्विशतिधा । तत्र क्षायिके-१-२
द्विकसंयोगा दश यथा-औप-क्षायिक-१। औप-क्षायोप-२ । अनादिसपर्यवसानः । क्षायोपशमिके-१-३-४
औप-औद-३ । औप-पारि-४ । क्षायि-क्षायोप-५ । क्षायि अनाद्यपर्यवसानः + औदयिके-१-३-४
औद-६ । क्षायि-पारि-७। क्षायोप-औद-८ क्षायोप-पारि
९। औदं-पारि-१० । त्रिकसंयोगा दश यथा-औप-क्षायिकक्षायोप-१। औप-क्षायिक-औद-२। औप-क्षायि-पारि-३ । औप-क्षायोप-औद-४ । औप-क्षायोप-पारि-५ । औप-औद-पारि-६ । क्षायि-क्षायोप-औद-७- । क्षायि-क्षायोप-पारि-८ । क्षायि-औद-पारि-९ । क्षयोपऔद-पारि-१० । चतुःसंयोगिका: पञ्च यथा-औप-क्षायि-क्षायोप-औद-१ । औप-क्षायि-क्षायोप-पारि-२ । औप-क्षायि-औद-पारि-३ । औप-क्षायोप-औद-पारि-४ । क्षायि-क्षायोप-औद-पारि-५ । पञ्चसंयोगिक एक: । औप-क्षायि-क्षायोप--औद-पारि-१ । एवं सर्वे षड्विशतिर्भेदाः २६ । एककत्वे सन्निपातो न भवति, द्विकादिसंयोगाभावादिति । अत्र द्विकसंयोगमध्ये सप्तमो भङ्गः सिद्धानाम् १ । त्रिकसंयोगमध्ये नवमो भङ्गः केवलिनाम् २। त्रिकसंयोगमध्ये दशमश्चतुर्गतिषु ३ । चतु:संयोगमध्ये चतुर्थः पञ्चमश्च चतुर्गतिषु प्राप्यते ४ । ५ ।
॥२७॥
Jain Educa
t
ional
For Personal & Private Use Only
linelibrary.org