SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ निशाभक्ते स्वरूपतो लोक- पानं पश्यन्ति तथापि रात्रौ न भुञ्जते मूलगुणभङ्गत्वात् । जोण्हामणीदीवुद्दित्तालंबणप्रतिषेधार्थमिदमाह ।। जति - नालिकादि विय० गाहा ।। (जइ वि हु पिवीलिगाइ, दीसंति पईवमाइ (जोइ) उज्जोए ॥ तहवि खलु अणाइन्नं, मूलवयदिप्रकरणानिश राहणा जेण ।। ३४०० ।। ) तीर्थकरगणधराचार्यैरनाचीर्णत्वात्, जम्हा छट्ठो मूलगुणो विराहिज्जइत्ति तम्हा रातो न भोत्तव्वं, अहवा रातीभोयणे पाणातिवायादियाण मूलगुणाणं जेणं विराहणा भवति अतो रातीए न ॥५६॥ भोत्तव्वं ॥' तथा... ॥ इति न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतः त्रुटितावस्थ एव निशाभक्ते स्वरूपतो दूषितत्वविचारः ।। इति श्रीतपागच्छालङ्कारश्रीहीरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपं श्रीलाभविजयगणिशिष्यपं.श्रीजितविजयगणिसतीर्थ्यपं. श्रीनयविजयगणिचरणकमलचञ्चरीकपं.श्रीपद्मविजयगणिसहोदरन्यायविशारदन्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतं १ तत्त्वविवेकविवरणोपेतं कुपदृष्टान्तविशदीकरणप्रकरणं २ स्वरूपतो निशाभक्ते दूषितत्वविचारश्चेति ग्रन्थरत्नचतुष्कम् ॥ 卐 ॥५६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy