SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ।।५५ ।। नवा भाजनधावनादिसम्भवस्तत्सिद्धं मोदकादि खर्जूरद्राक्षादि च भक्षयतः क इव दोष इति चेत् ? ( इत्याह ) नाsप्रेक्ष्यसूक्ष्मजन्तूनि निश्यद्यात्प्रासुकान्यपि ॥ अप्युद्यत्केवलज्ञान - नहतं यन्निशाशनम् ||५३ ॥ प्रासुकान्यपि अत्रेतनान्यपि उपलक्षणत्वात्तदानीमपक्वान्यपि मोदकफलादीन्यपि न निश्यद्यात् । कुत: ?, अप्रेक्ष्यसूक्ष्मजन्तूनि अप्रेक्ष्याः प्रेक्षितुमशक्याः सूक्ष्माः कुन्थुपनकादयो जन्तवो यत्र तानि, विशेषणद्वारेण हेतुवचनं, अप्रेक्ष्यसूक्ष्म जन्तुत्वादित्यर्थः । यद्यस्माद्, उत्पन्नकेवलज्ञानैः केवलज्ञानबलेनाधिर त पूक्ष्मेतरजन्तु संघा (पा) तै:, निर्जन्तुकस्याहारस्याभावात् नाऽऽदृतं निशाभाजनं । यदुक्तं निशीथभाष्ये । जइवि० ॥ ५३|| ' अत्र हि पाकारम्भ सम्भवी भाजनधावनादिसम्भवी प्रासुकेष्वपि तदुद्भवाऽगन्तुकजीवानां दुर्दर्शत्वसम्भवी जीवोपमर्ददोष उक्तः । निर्जन्तुकस्याहारस्याभावादिति तु प्रौढिवादमात्रं नतु रात्रिभक्ष्य संसर्गज्जीवान्तरोपमर्द प्रतिपादनपरं 'संसर्गज्जीवसंघात 'मित्यग्रेपि सम्बध्यमानजी व समृहमित्येव व्याख्यानात् । अन्यथा नित्यसंसक्तौ उत्पद्यमानजीवसमूहमित्येतद् व्याकरिष्यत् अत एव निशीथचूण चतुर्विधेपि रात्रिभोजने विचित्रसम्भवस्तत्र विचित्र प्रायश्चित्तप्रकारचोपदर्शितः प्रत्यक्षज्ञानिभिः प्रासुकद्रव्ये प्राणिविरहितत्वदर्शनेपि तदन्यैश्च रत्नाद्युद्योतेन तथादर्शनेपि षष्ठो मूलगुणो विराध्यते इत्येव हेतोरनाचीर्णत्वमुक्तं, तथाचैकादशोदेशक सूत्रचूणिः । ' जइविय० गाहा ।। ( जइवि हु फासुगदव्वं, कुंथुपणगा वि तहवि दुप्पस्सा | पच्चक्खनाणिणो वि हु राइभत्तं परिहरति ।। ३३९९ ।। यद्यपि स्वत ओदनादि प्रासुकं दव्यं तथाप्यागन्तुकाः कुन्थ्वादयः पनकादयश्च तदुत्था अविशुद्धकाले दुर्दर्शा ( ईश्या ) भवन्ति । किञ्च येपि प्रत्यक्षज्ञानिनस्ते विशुद्धं भक्तान्न Jain Educatiomational For Personal & Private Use Only ॥५५॥ www.jainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy