SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥३९।। पशमिक ३ औपरामिक ४ पारिणामिकलक्षणाः ५ मौलोत्तरभेदभिन्नाः सर्वगुणस्थानेष प्ररूपिताः ॥२७॥ अथ सांनिपातिकः षष्ठ उच्यते 'चउतीसा 'बत्तीसा, 'तित्तीसा तह य होइ "पणतीसा । "चउतीसा 'तित्तीसा 'तीसा “सगवीस “अडवीसा ॥२८।। KI "बावीस 'वीस "एगणवीस "तेरसय "बारस कमेण । एए अ सन्निवाइअभेया सव्वे य गुणठाणे ।।२९।। अवचूरिः यस्य भावस्य भेदा यस्मिन् गुणस्थान के यावन्त उक्तास्तेषां सम्भविभावभेदानामेकत्र मीलने सति तावद्भेदनिष्पन्न: षष्ठः सांनिपातिकभावभेदस्तस्मिन् गुणस्थानके भवति । यथा मिथ्यादृष्टावादयिकभावभेदा एकविंशतिः २१, क्षायौपशमिक भावभेदा दश १०, पारिणामिकभावभेदात्रयः ३, सर्वे भेदाश्चतुस्त्रिंशत् ३४ । एवं सास्वादने द्वात्रिंशत् ३२ । मिश्रो त्रयस्त्रिंशत् ३३ । अविरते पञ्चत्रिशत् ३५ । देशविरतौ चतुस्त्रिंशत् ३४ । प्रमत्ते त्रयस्त्रिंशत् ३३ । अप्रमत्ते त्रिंशत् ३० । अपूर्वे सप्तविशतिः २७ । अनिवृत्तावष्टविंशतिः २८ ।। २८ ।। सूक्ष्मसम्पराये द्वाविंशतिः २२ । उपशान्तमोहे विंशतिः २० । क्षीणमोहे एकोनविंशति: १९ । सयोगिनि त्रयोदश १३ । अयोगिनि द्वादश १२ । एवं क्रमेणैते सांनिपातिकभावभेदाः सर्वगुणस्थानके उक्ता इति ॥२९।। एषां यन्त्रकं यथा । ४ Jain Educatio natore For Personal & Private Use Only Mainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy