SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ लोकनालिकादि प्रकरणानि कूपदृष्टांत विशदीक रण ॥४ ॥ |१ | २ | ३ | ४ । ५। ६ । ७ ८ ९ १० ११ १२ १३ १४ । गुणस्थानसंख्या: म. सा. | मि. | अ | दे. | प्र. | अप्र. | अपू. | अनि. | सू. | उ. |क्षी । स. | अयो. | गुणस्थानकनामानि १०।१०।१२ | १२ | १३ | १४ | १४ | १३ | १३ | १३ | १२| १२|० ० ।क्षायोपशमिकभेदाः २१ | २० |१९|१९| १७ | १५। १२ । १० । १० । ४ । ३ । ३ । ३ । २ । औदयिकभेदा: ०।० ० | १ | १ | १ | १ | १ | २ | २ |२|० । ० । ० | औपश मिकभेदाः ० ० । ० । १ | १ | १ | १ | १ | १ | १ | १ २ | ९ | ९ | क्षायिकभेदा: ३ | २ | २ | २ | २ । २ । २ । २ । २ । २ । २ । २ । १ । १ । पारिणामिकभेदाः ३४ | ३२ | ३३ । ३५ । ३४ | ३३ | ३० | २७ । २८ | २२ | २० | १९ | १३ | १२ | सांनिपातिकभेक्ष: 'सिरिसिरिआणंदविमलसूरिसुसिस्सेण' विजयविमलेणं । लहियं पगरणमेयं रम्माओ पुव्वगंथाओ ॥३०॥ शुभं भवतु सङ्घाय ।। समाप्तमिदं श्रीविजयविमलरचितं भावप्रकरणम् ।। _ अवचूरिः- श्रीश्रीआनन्दविमलसूरिसुशिष्येण विजयविमलेनेदं प्रकरणं रम्यात्पूर्वग्रन्थात्कर्मग्रन्थसूत्रतट्री| कादेलिखितम् ॥३०॥ गुणनयनरसेन्दुमिते १६२३ वर्षे पौषे च कृष्णपञ्चम्याम् । अवचूणिः प्रकटार्था, विहितेयं विजयविमलेन ॥१॥ ॥४०॥ १ 'गुरु' इत्यपि । २ 'विणेयेण' इत्यपि । ३ 'श्रीगुरु' इत्यपि । ४ 'विनेयेन' इत्यपि । Jain Educatioily national For Personal & Private Use Only N inelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy