SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ॥२१ चतुर्दश लक्षा मनुष्येषु निगोदेषु च । लक्षाः सर्वत्र योज्यन्ते ॥७।। समवर्णगन्धरसस्पर्शेषु योनिबहुलक्षेष सत्स्वपि विभिन्नवर्णगन्धरसस्पर्शाश्चतुरशीतिलक्षयोनयः स्युः । तेष्वेकैकस्यां योनिजातौ बहवः कुलकोटिलक्षा इति । योनय उत्पत्तिस्थानानि, कुलानि च योनिप्रभवानि । तथाहि-यथैकस्मिन् छगणपिण्डे कृमीनां वृश्चिकादीनां च X बहूनि कुलानि, तथैकस्यामपि योनौ भिन्न जातीयानि प्रभूतानि कुलानीति ॥८॥ कुलकोडिलक्ख तिन्नि उ, जलणंमि वर्णमि अट्टवीसाओ । सत्त जले सग पवणे, अद्धत्तेरस जलयरेसु ।।९।। बारस भूनरपक्खिसु, बितिचरिंदीसु सत्त अट्ठ नव । नव भुअपरिसप्पेसुं, दस सप्पचउप्पएस पुढो ॥१०॥ | नरएस पन्नवीसा, छव्वीस सुरेसु सव्वओ भमिओ । इगकोडिकोडि सइढा, सगनउई लक्ख कुलकोडी ॥११॥ मायपिअभाइभयणी-भज्जासुअसलधूअमाइन्ने । भमिओमि धम्मघोस, अलहंतो जोणिगहणंमि ॥१२॥ ता तह पसीअ सामिअ, संपइ निअदंसणप्पयाणेण । जह लहु होमि सयाहं, अजोणिकुलसंभवो भगवं ॥१३।। ॥ इति सूरिपुरन्दरश्रीमद्धर्मघोषसूरिपादप्रणीतो योनिस्तवः ।। भुजपरिसर्पा गोधादयः । सर्पा उरगादयः । चतुष्पदा गोमहिषादयः ॥१०॥ मातृपितृभगिनीभार्यास्नुषापुत्र्यादिभिराकीर्णे योनिगहने ॥१२॥ यथा न विद्यते योनिकुलेषु सम्भवो यस्येति एवंविद्योऽहं शीघ्र भवामि ।।१३।। समाप्तमिदं योनिस्तवामिधानं प्रकरणम् ॥२१॥ Jain Education internationa For Personal & Private Use Only wwwjainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy