SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ॥७॥ सप्तषट्पञ्चचतसृतिसद्व्येकासु पृथ्वीषु यथानुक्रमेणाष्टाविंशतिः २८ षड्विंशतिः २६ चतुर्विशतिः २४ विंशतिः २० षोडश १६ दश १० चतस्रः ४ सुचीरजवः स्युः ।। ताः सूचीरजवश्चतुष्कविभक्ताः प्रतररजवः स्युः । ताः प्रतररजवश्चतुष्कविभक्ता घनरजवः स्युः ।। ।।१७।। अधोलोकोर्ध्वलोकयोरेकप्रदेशेन पृथक् पृथक् सूचीरज्जुसंख्यामाहअडवीससयं छसयरि, अह उर्ल्ड चउजुआ दुसय सव्वे । सुइरज्जु पयररज्जू, दुतीस गुणवीस इगवन्ना ।।१८।। प्रागुक्तासु सप्तसु पृथिवीषु ।२८।२६।२४।२०।१६।१०।४। रूपा संख्या मीलिता ५१२ सा संख्या चतुकविभक्ता जातमष्टाविशत्यधिकं शतं (१२८) अधोलोके सुचीरजवः स्यु । 'छसयरित्ति' ऊर्ध्वलोकखण्डुकसंख्या ३०४ चतुष्कविभक्ता जातं षट्सप्ततिः (७६) सूचीरञ्जव ऊर्ध्वलोके स्युः । 'चउजुया दुसय सव्वेत्ति' अधऊर्ध्वलोकयोरङ्के मीलिते ।१२८१७६। जातं द्वे शते चतुर्युक्ते (२०४) सर्वसूचीरज्जवः स्युः । 'पयररजूत्ति' अधऊर्ध्वलोकयोः सूचीरजवश्चतुष्कविभक्ताः प्रतररज्जव: स्युः । तथाऽधोलोकस्यैताः सूचीरजवः १२८ चतुभिर्भज्यन्ते लब्धम् ३२ । तथोललोकस्यैताः सूचीरजवः ७६ चतुभिर्भज्यन्ते लब्धम् १९ । 'इगवन्नत्ति' अधऊर्ध्वलोकयोरङ्गे मीलिते जातं ५१ प्रतररजवः स्युः ॥१८॥ अथाऊर्ध्व लोकयोरेकप्रदेशेन घनरज्जुमाहघणरज्जु अट्ठ हिठ्ठा, पउणपणुढे उभे पउणतेर । घणपयरसूइरज्जू, खंडुअ चउसट्ठि सोल चउ ॥१९॥ अधोलोकस्यैताः प्रतररजव ३२ श्चतुभिर्भागे हृते लब्धमष्टौ घनरजवोऽधोलोके स्युः । 'पउणपणुढ़ति' ऊर्ध्वलोक- | ॥७॥ lain Education For Persona & Private Use Only FAlnelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy