SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ लोकनालिअन्तै लोकान्ते सिद्धा (द्धि)श्च स्युः । अयं भाव:-अष्टानां मध्ये चतुर्ष खण्डकेषु नव अवेयकाः । शेष द्वात्रिंशिका (षेष) चतुर्ष चानुत्तरविमानानि । अन्तेऽन्त्यखण्डप्रान्ते सिद्धिरिति ॥१४॥ अपरग्रन्थोक्तां सम्मतिमाह भणितं च-सोहम्ममि दिवड्ढा, अड्ढाइज्जा य रज्जु माहिदे । चत्तारि सहस्सारे, पणऽच्चुए सत्त लोगते ।।१५।। ॥६॥ 'सोहम्मंमि' सौधर्मदेवलोके द्व्यर्द्ध रज्जुः । माहेन्द्र तृतीयं रज्जुः । चतस्रो रजवः सहस्रारे । अच्युते पञ्च रजवः । लोकान्ते सप्त रजवः स्युः ।।१५।। तथागमेऽप्युक्तम्तथाचागमे-सम्मतचरणसहिआ, सवं लोगं फुसे 'निरवसेसं । सत्त य चउदसभाए, पंच य सुअ देसविरइए ।१६।। सम्यक्त्वचारित्रसहिता जीवाः । एतावता केवलिनः समुद्घातवेलायां सर्वं लोकं निर्विशेषं निर्विभागं सर्वात्मप्रदेशः स्पृशन्ति । 'सत्त यत्ति' श्रुतविरत्या जीवा एतावता संपूर्णश्रुतकेवलिनश्चतुर्दशपूर्वधराः, तथा देशविरत्या | जीवाः श्राद्धाश्चानुक्रमेण चतुर्दशधा विभक्तस्य लोकस्य सप्त भागान् पञ्च भागान् स्पृशन्ति ।।१६।। अथैकप्रदेशेन सप्तसु पृथिवीषु सूचीरज्जुसंख्यामाह ॥६॥ R अडवीसा छव्वीसा, चउबीसा वीस सोल दस चउरो । सुइरज्जु सत्तपुढवीसु, चउचउभइआ उपयर घणा ।१७। १ औपचारिकसर्वतानिरासाय निरवशेषमिति लोकान्तनिष्कुटेष्वपि व्याप्तास्तत्प्रदेशा इति । २ सहार्थे इत्यत्र गम्यमानेपि सहादौ तृतीयेति सहिता इति ज्ञेयं शेषतया । Jain Education intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy