SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्री भाव ||३६|| विरतौ पञ्चमगुणस्थाने पूर्वोक्तं कोनविंशतिमध्यान्नारकगतिदेवगत्योरभावात् असिद्धत्व १ लेश्या ७ संयम ८ कषाय १२ मनुष्यगति १३ तिर्यग्गति १४ वेदत्रय १७ लक्षणाः सप्तदशौदयिकभावभेदा भवन्तीत्यर्थः । तथा प्रमत्तस्य तिर्यग्गत्य संयमी उदये न भवतः, प्रमत्तेऽसिद्धत्व १ लेश्या ७ कषायचतुष्क ११ मनुष्यगति १२ वेदत्रय १५ रूपाः पञ्चदशौदयिकभावभेदा भवन्तीत्यर्थः ॥ १९ ॥ to आइतिले साऽभावे, बारस २ भेया भवंति सत्तमए । तेऊपम्हाऽभावे, 'अट्टम' नवमे य दस भैया || २ || आइमक' सायतियगं, वेय तिग विणा भवंति चौतारि । "दसमे "उवरि "मति यगे, लोभ विणा हुंति तिन्नेव ॥२१॥ चरम गुणेऽसिद्ध 'तं, मणुआण 'गई तहा य उदयंमि । अवचूरि : - आदित्रिलेश्याऽभावे द्वादश भेदा भवन्ति, सप्तमकेऽप्रमत्तगुणस्थाने, असिद्धत्व १ तेजः पद्मशुक्ललेश्याय ४ कषाय ८ मनुष्यगति ९ वेदत्रय १२ रूपा द्वादशौदयिकभावभेदा भवन्तीत्यर्थः । तथातेजोलेश्यापद्मलेश्ययोरभावेऽष्टमेऽपूर्वगुणस्थाने, नवमेऽनिवृत्तिबादरगुणस्थाने दश भेदा भवन्ति । अष्टमे नवमे चासिद्धत्व १ शुक्ललेश्या २ कषाय ६ मनुष्यगति ७ वेदत्रय १० रूपा दशौदयिकभावभेदा भवन्तीत्यर्थः ||२०|| दशमे आदिमकषायत्रिकं ३ वेदत्रिकं ६ च विना चत्वारो भेदा भवन्ति । सूक्ष्मसम्परायगुणस्थानकेऽसिद्धत्व १ शुक्ललेश्या २ Jain Education International For Personal & Private Use Only प्रकरणम् ।। ३६ ।। www.jainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy