________________
श्री भाव
||३६||
विरतौ पञ्चमगुणस्थाने पूर्वोक्तं कोनविंशतिमध्यान्नारकगतिदेवगत्योरभावात् असिद्धत्व १ लेश्या ७ संयम ८ कषाय १२ मनुष्यगति १३ तिर्यग्गति १४ वेदत्रय १७ लक्षणाः सप्तदशौदयिकभावभेदा भवन्तीत्यर्थः । तथा प्रमत्तस्य तिर्यग्गत्य संयमी उदये न भवतः, प्रमत्तेऽसिद्धत्व १ लेश्या ७ कषायचतुष्क ११ मनुष्यगति १२ वेदत्रय १५ रूपाः पञ्चदशौदयिकभावभेदा भवन्तीत्यर्थः ॥ १९ ॥
to
आइतिले साऽभावे, बारस २ भेया भवंति सत्तमए । तेऊपम्हाऽभावे, 'अट्टम' नवमे य दस भैया || २ || आइमक' सायतियगं, वेय तिग विणा भवंति चौतारि ।
"दसमे "उवरि "मति यगे, लोभ विणा हुंति तिन्नेव ॥२१॥ चरम गुणेऽसिद्ध 'तं, मणुआण 'गई तहा य उदयंमि ।
अवचूरि : - आदित्रिलेश्याऽभावे द्वादश भेदा भवन्ति, सप्तमकेऽप्रमत्तगुणस्थाने, असिद्धत्व १ तेजः पद्मशुक्ललेश्याय ४ कषाय ८ मनुष्यगति ९ वेदत्रय १२ रूपा द्वादशौदयिकभावभेदा भवन्तीत्यर्थः । तथातेजोलेश्यापद्मलेश्ययोरभावेऽष्टमेऽपूर्वगुणस्थाने, नवमेऽनिवृत्तिबादरगुणस्थाने दश भेदा भवन्ति । अष्टमे नवमे चासिद्धत्व १ शुक्ललेश्या २ कषाय ६ मनुष्यगति ७ वेदत्रय १० रूपा दशौदयिकभावभेदा भवन्तीत्यर्थः ||२०|| दशमे आदिमकषायत्रिकं ३ वेदत्रिकं ६ च विना चत्वारो भेदा भवन्ति । सूक्ष्मसम्परायगुणस्थानकेऽसिद्धत्व १ शुक्ललेश्या २
Jain Education International
For Personal & Private Use Only
प्रकरणम्
।। ३६ ।।
www.jainelibrary.org