SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ लोकमालिकादि करणानि ।।४८।। नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति इति गाथार्थः ।।' यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति, 'भूमीपेहणजल-च्छाणणाइ जयणा उ होइ न्हाणाओ । एत्तो विसुद्धभावो अणुहवसिद्धचिय बुहाणं ।।११।। तथा ।। एसो चेव इहं विही, विसेसओ सव्वमेव जत्तेणं ।। जह रेहति तह सम्मं, कायश्वमणण्णचे ।।११।। वत्थेबंधिऊणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तदा, देहम्मिवि कंडुयणमाइ ||२०|| इत्यादि । नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथाच कथं न तत एकविधकर्मबन्धः, नच मिश्रां कर्म शास्त्रे प्रोक्तं येन मिश्रात्ततो मिश्रं कर्म बध्येतेत्याशङ्कायामाह - सुद्धासुद्धो जोगो, एसो ववहारदंसणाभिमओ । णिच्छयणओ उ णिच्छई, जोगज्झवसागमिस्सत्तं ||५|| व्याख्या - एष दुर्मतिनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालीनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्ध आंशिक शुद्ध शुद्धिपीन ( प्राप्त) व्यवहारदर्शनस्य व्यवहारनयस्य अभिमतः । ततश्च वाग्व्यवहार मात्र सिद्धेर्नान्यत्फलं, निश्चयनयस्तु योगाध्यवसायस्थानानां मिश्रत्वं नेच्छति अशुभरूपाणां शुभरूपाणा च शास्त्रे प्रतिपादनात् तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये । ननु समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात्कथं तदप्रतिपाद वाच्यम् समहालम्बनज्ञानस्य विशेषणीयत्वात् विध्यौपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः बन्धकालस्य प्रदीर्धत्वात्परिणामपरावृत्त्या च मिश्रत्वं भावनीयम् । एकधारारूढेतु भक्तिभावेऽविधिदोषोप Jain Educatiomational For Personal & Private Use Only कूपदृष्टांत विशदो करण ।। ४८ ।। ainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy