SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ PAR कालं आयुष्कर्मानुभवादिलक्षणान् द्रव्यप्राणान्, ज्ञानादिभावप्राणांश्च धारयन्तीति जीवाः संसारिणाः । मुक्तास्तु जीवन्ति 'ज्ञानदर्शनभावप्राणान्धारयन्तीति जीवाः । जीवा अत्र चतुर्दशगुणस्थानकवत्तिनो ग्राह्याः, नत्वेकेन्द्रियादयः ८ । एतेषु पूर्वोक्तधर्मास्तिकायादिषु अष्टद्वारेषु औपशमिकादीन् भावान् अनुक्रमेण भणामि कथयामीति द्वारगाथा ॥२।। अथ पूर्वोक्तगुणस्थानगाथा॥२५॥ 'मिच्छे 'सासण मोसे, 'अविरयदेसे "पम त्तअप मत्ते । 'निअट्टिअनि अटिसुह मुव"समखीण"स"जोगि"अजोगिगुणा ।।३।। अवचूरिः-'गुणा' इति गुणस्थानानि । ततः सूचनात्सूत्रमिति न्यायात्, इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः । तद्यथा-मिथ्यादृष्टिगुणस्थानम् १ । सास्वादनसम्यग्दृष्टिगुणस्थानम् २ । सम्यग्मिथ्यादृष्टिगुणस्थानम् ३ । अविरतसम्यग्दृष्टिगुणस्थानम् ४ । देशविरतिगुणस्थानम् ५ । प्रमत्तसंयतगुणस्थानम् ६ । अप्रमत्तसंयतगुणस्थानम् ७ । अपूर्वकरणगणस्थानम् ८ । अनिवृत्तिबादरसम्परायगुणस्थानम् ९ । सूक्ष्मसम्परायगुणस्थानम् १० उपशान्तकषाय-120 वीतरागच्छद्मस्थगुणस्थानम् ११ । क्षीणकषायगुणस्थानम् १२ । सयोगिकेवलिगुणस्थानम् १३ । अयोगिकेवलि. गणस्थानम १४ । एषां व्याख्या कर्मग्रन्थटीकादेरवसेयेति ।।३।। अथ प्रथममौपशमिकादीन षण्मलभावानाह १ 'ज्ञानदर्शने भावप्राणौ' इत्यपि पुस्तकान्तरे पाठः । ॥२५॥ Jain Eduen For Personal & Private Use Only C hinelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy