Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥२१
चतुर्दश लक्षा मनुष्येषु निगोदेषु च । लक्षाः सर्वत्र योज्यन्ते ॥७।। समवर्णगन्धरसस्पर्शेषु योनिबहुलक्षेष सत्स्वपि विभिन्नवर्णगन्धरसस्पर्शाश्चतुरशीतिलक्षयोनयः स्युः । तेष्वेकैकस्यां योनिजातौ बहवः कुलकोटिलक्षा इति ।
योनय उत्पत्तिस्थानानि, कुलानि च योनिप्रभवानि । तथाहि-यथैकस्मिन् छगणपिण्डे कृमीनां वृश्चिकादीनां च X बहूनि कुलानि, तथैकस्यामपि योनौ भिन्न जातीयानि प्रभूतानि कुलानीति ॥८॥
कुलकोडिलक्ख तिन्नि उ, जलणंमि वर्णमि अट्टवीसाओ । सत्त जले सग पवणे, अद्धत्तेरस जलयरेसु ।।९।।
बारस भूनरपक्खिसु, बितिचरिंदीसु सत्त अट्ठ नव । नव भुअपरिसप्पेसुं, दस सप्पचउप्पएस पुढो ॥१०॥ | नरएस पन्नवीसा, छव्वीस सुरेसु सव्वओ भमिओ । इगकोडिकोडि सइढा, सगनउई लक्ख कुलकोडी ॥११॥ मायपिअभाइभयणी-भज्जासुअसलधूअमाइन्ने । भमिओमि धम्मघोस, अलहंतो जोणिगहणंमि ॥१२॥ ता तह पसीअ सामिअ, संपइ निअदंसणप्पयाणेण । जह लहु होमि सयाहं, अजोणिकुलसंभवो भगवं ॥१३।।
॥ इति सूरिपुरन्दरश्रीमद्धर्मघोषसूरिपादप्रणीतो योनिस्तवः ।। भुजपरिसर्पा गोधादयः । सर्पा उरगादयः । चतुष्पदा गोमहिषादयः ॥१०॥ मातृपितृभगिनीभार्यास्नुषापुत्र्यादिभिराकीर्णे योनिगहने ॥१२॥ यथा न विद्यते योनिकुलेषु सम्भवो यस्येति एवंविद्योऽहं शीघ्र भवामि ।।१३।।
समाप्तमिदं योनिस्तवामिधानं प्रकरणम्
॥२१॥
Jain Education internationa
For Personal & Private Use Only
wwwjainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62