Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 36
________________ शिरीरादिनामोदयजनित औदारिकादिशरीरतया औदारिकादीनां स्कन्धानामुदयः, केवलाणवस्तु पारिणामिके भाव से एव केवलाणूनां जीवस्य ग्रहणाभावानौदयिकभाव इति ५ । अथ षष्ठं कर्मद्वारं यथा-'पञ्चविहा इत्यादि मोहे मोहनीयकर्मणि पञ्चापि भावा भवन्ति, 'औपशमिकक्षा'यिकक्षायो पशमिकौद'यिकपारिणा मिकलक्षणा इत्यर्थः । ।।३।। तत्रोपशमोऽनुदयावस्था भस्मच्छन्नाग्नेरिव, स चेह सर्वोपशमो विवक्षितो न देशोपशमस्तस्य सर्वेषामपि कर्मणां सम्भवादिति । क्षयोपशम उदीर्णस्य क्षयानुदीर्णस्य चोपशमः । 'क्षय आत्यन्तिकोच्छेदः । उदयस्तु प्रतीत एव सर्वेषामपि सांसारिकजीवानामष्टानामपि कर्मणामुदयदर्शनात् पारिणामिकस्तु जीवप्रदेशः सह संलुलिततया मिश्रीभवनम, यद्वा तत्तद्रव्यक्षेत्रकालाध्यवसायापेक्षया तथातथासंक्रमादिरूपतया यत्परिणमनमिति ।।८।। दसण नाणावरणे, विग्धे' विणुवसमा हुति चत्तारि । वेया" उ' नाम गोए, 'उवसममीसेण रहिआओ ॥९॥ __अवरिः-दर्शनावरणे १ ज्ञानावरणे २ विघ्नेऽन्तराये ३ उपशमं विना चत्वारो भावा भवन्ति, क्षायिक १क्षायोपशमिक २ औदायिक ३ पारिणामिक ४ लक्षणा इत्यर्थः । तत्रापि केवलज्ञानावरणकेवलदर्शनावरणयो- ॥३१॥ विपाकोदयविष्कम्भाभावतः क्षयोपशमासम्भव इति । याउ० वेदनीया १ ऽऽयुः २ नाम २ गोत्रेषु ४ औप- 18 शमिक १ क्षायोपशमिको २ विना शेषा भावा भवन्ति, क्षायिकौदयिकपारिणामिकलक्षास्त्रयो भावाभवन्तीत्यर्थः १ पुस्तकान्तरे तु इतः परं पाठो न दृश्यते, किन्त्वयमेव नवमगाथावचूा दृश्यते । अस्माभिस्तु बहुपुस्पकेष्वष्टमगाथावचूर्यामेवास्य दर्शनादत्रैवोपन्यस्तः । Jain Educati o n For Personal & Private Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62