Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥३३॥
सूक्ष्मसम्परायो ७ पशान्तमोह ८ लक्षणेषु गुणस्थानेषु पञ्च पञ्च भावाः । कथम् ? औपशमि. सम्यक्त्वमविरतादिगुणस्थानाष्टक यावत्प्राप्यते १ । क्षायिक सम्यक्त्वमविरतादिगुणैकादशकं यावत्प्राप्यते २ । क्षायोपशमिकमिन्द्रियसम्यक्त्वाद्यविरतादिगुणस्थानचतुष्क यावत् प्राप्यते, अग्रेऽपूर्वानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तेष
क्षायोपशमिकानीन्द्रियादीनि भवन्ति, न तु क्षायोपशमिक सम्यक्त्वमिति ३ । ओद यि की गतिः ४.। 28 | पारिणामिक जीवत्वम् ५ इति । तथा क्षीणे क्षीणमोहे द्वादशगुणस्थानके औपशमिक विना पर्वो-IN क्ताश्चत्वारो भावा भवन्ति । तत्र क्षायौपशमिकानीन्द्रियादीनि, औदायिकी गतिः, पारिणामिकं जीवत्वादिः, क्षायिक सम्यक्त्वं चरणं चेति ।।११।। चरमद्विके ससोग्ययोगिगुणस्थानद्वये त्रयो भावा भवन्ति, कथम ? क्षायिक केवलज्ञानादि १, औदयिकी गतिः २, पारिणामिक जीवत्व ३ मित्येवंरूपास्त्रयो भावा इति ॥१२॥ स्थापना चेयम | गुण. मि.सा.मि.अ.दे.प्र.अप्र.।अपू.अनि.।सू. उ.क्षी.।स.।अयो.। अथैतेषामूत्तरभेदान्मिथ्यात्वादि गण
मल,भा। ३।३।३ । ५।५।५। ५। ५। ५ । ५।५ । ४।३। ३ J स्थानकेष भणामिमि'च्छे तह सासा'णे, खाओसमिया भवन्ति दस भेया। दाणाइपणग चक्खु य, अ चक्खु 'अन्नाणतिअगं च ।।१३॥ IXI मिस्से मिस्सं सम्म, तिदंस' दाणाइ पणग नाण"तिगं । तुरिए "बारस नवरं, मिस्सच्चाएण सम्मत्तं ।१४।
अवचरिः-'मिच्छे' मिथ्यात्वगुणस्थाने १ सास्वादनगुणस्थाने २ क्षायोपशमिका दश भेदा भवन्ति, कथम ?
॥३३॥
Jain Educatiohininations
For Personal & Private Use Only
mayainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62