Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री भाव
॥३२॥
६ ।। ९।। यन्त्रकं यथा अथ सप्तमं गतिद्वारमाह
ज्ञा. द. वे. मो. आ. ना. | गो. | अं ४ | ४ | ३ ५ । ३ ३ ३ ४ चउसुवि गइसुंपण पण, खाइअ' परिणाम' हुंति सिद्धीए । अह जीवेसु अ भावे, भणामि गुणठानरूवे ||१०|| अवचूरि : -- 'चउसुवि' चतसृष्वपि नारकतिर्यग्मनुष्य देवरूपासु गतिषु पञ्च पञ्च भावा भवन्ति, कथम् ? औपशमिको भाव औपशमिकं सम्यक्त्वम् १ । क्षायिको भावः क्षायिक सम्यक्त्वम् २ । क्षायोपशमिको भावः क्षायोपशमिकानीन्द्रियादीनि ३ । औदयिको भावो नरकगत्यादिः ४ । पारिणामिको भावः पारिणामिक जीवत्वात् ५ । इति । सिद्धगतौ शायिकः पारिणामिकश्च भवतः । तत्र क्षायिक ज्ञानादि, पारिणामिक जीवमिति । अथ गुणस्थानरूपेषु जीवेषु भावान् भणामि ||१०|| अथ प्रथमं गुणस्थानेषु मौलभेदानाह'मीसोदय' परिणामा, एए भावा भवन्ति पढमतिगा । अग्गे "अट्ठसु पण पण उवसम विणु हुंति खीणंमि ११ 'खइयोदय' परिणामा, तिन्नि अभावा भवंति चर "मदुगे । एसि उत्तरभेआ भणामि मिच्छाइगुणठाणे | १२ |
कर्म
भावा.
-8
Jain Educatinational
अवचूरि : - प्रथमत्रिके मिथ्यादृष्टि १ सास्वादन २ मिश्र ३ लक्षणे गुणस्थानकत्रये प्रत्येकमेते क्षायोपशमिक १ औदयिक २ पारिणामिक ३ लक्षणास्त्रयो भावा भवन्ति । तत्र क्षायोपशमिकानीन्द्रियाणि । औदयिकी गतिः । परिणामिकं जीवत्वमिति । तथाऽग्रेऽष्टस्वविरत १ देशविरत २ प्रमत्ता ३ ऽप्रमत्ता ४ अपूर्वा ५ निवृत्तिबादर ६
For Personal & Private Use Only
प्रकरणम्
॥३२॥
inelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62