Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 42
________________ संज्वलनलोभ ३ मनुष्यगति ४ रूपश्चत्वार औदयिकभावभेदा भवन्तीत्यर्थः । तथोपरिमत्रिके लोभं विना त्रयो भेदा भवन्ति । उपशान्त ११ क्षीणमोह १२ सयोगिकेवलिषु १३ । असिद्धत्व १ शुक्ल लेश्या २ मनुष्यगति ३ रूपात्रय औदयिकभावभेदा भवन्तीत्यर्थः ।।२१।। चरमगुणेऽयोगिकेवलिगुणस्थानेऽसिद्धत्वं १ मनुष्यगति २ श्वदौयिकभावभेदौ भवतः । इति गुणस्थानेषु औदयिकभावभेदा उक्ताः २ । अथोपशमिकभावभेदौ गुणस्थानेषु रा भाव्यते-- तुरि आओ उव''संतं, उवसम'सम्मं भवे पवरं ।।२२।। । "नवमे 1°दसमे "संते, उवसम'चरणं भवे नराणं च । खाइगभेए भणिमो, इत्तो गुणठाणजीवेसु ।।२३।। - अवचूरि:-'तुरिआओ' तुर्यादविरतगुणस्थानादारभ्योपशान्तं यावदौपशमिकसम्यक्त्वरूप औपशमिकभावभेदः प्राप्यते ॥२२॥ 'नवमे' नवमेऽनिवृत्तिवादरे, 'दशमे' सूक्ष्मसम्पराये, 'संते' इति एकादशे च गुणस्थाने नराणामौपशमिकचारित्ररूपभेदः प्राप्यते । अतो नवमदशमैकादशगुणस्थानत्रयेऽपि शास्त्रान्तरे औपशमिकचारित्रस्य प्रतिपादनादित्युक्तावौपशमिकभावभेदौ गुणस्थानेष्विति ३ । इत: क्षायिकभावभेदान् गुणस्थानजीवेषु भणाम इति ।।२३।। 'खाइगसंमत्तं पुण, 'तुरियाइगुणट्ठगे' सुए भणियं । ''खीणे 'खाइगसम्म, रेखाइगचरणं च जिणकहिअं ॥२४॥ दाणाइलद्धिपणगं, "केवलजुअलं 'समत्त तह चरणं । खाइगभेआ एए "सजोगि "चरमे य गुणठाणे ॥२५॥ Jain Education national For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62