________________
लोकनालिकादि प्रकरणानि
कूपदृष्टांत विशदीक
रण
॥४
॥
|१ | २ | ३ | ४ । ५। ६ । ७ ८ ९ १० ११ १२ १३ १४ । गुणस्थानसंख्या:
म. सा. | मि. | अ | दे. | प्र. | अप्र. | अपू. | अनि. | सू. | उ. |क्षी । स. | अयो. | गुणस्थानकनामानि १०।१०।१२ | १२ | १३ | १४ | १४ | १३ | १३ | १३ | १२| १२|० ० ।क्षायोपशमिकभेदाः २१ | २० |१९|१९| १७ | १५। १२ । १० । १० । ४ । ३ । ३ । ३ । २ । औदयिकभेदा: ०।० ० | १ | १ | १ | १ | १ | २ | २ |२|० । ० । ० | औपश मिकभेदाः ० ० । ० । १ | १ | १ | १ | १ | १ | १ | १ २ | ९ | ९ | क्षायिकभेदा: ३ | २ | २ | २ | २ । २ । २ । २ । २ । २ । २ । २ । १ । १ । पारिणामिकभेदाः ३४ | ३२ | ३३ । ३५ । ३४ | ३३ | ३० | २७ । २८ | २२ | २० | १९ | १३ | १२ | सांनिपातिकभेक्ष: 'सिरिसिरिआणंदविमलसूरिसुसिस्सेण' विजयविमलेणं । लहियं पगरणमेयं रम्माओ पुव्वगंथाओ ॥३०॥
शुभं भवतु सङ्घाय ।। समाप्तमिदं श्रीविजयविमलरचितं भावप्रकरणम् ।। _ अवचूरिः- श्रीश्रीआनन्दविमलसूरिसुशिष्येण विजयविमलेनेदं प्रकरणं रम्यात्पूर्वग्रन्थात्कर्मग्रन्थसूत्रतट्री| कादेलिखितम् ॥३०॥ गुणनयनरसेन्दुमिते १६२३ वर्षे पौषे च कृष्णपञ्चम्याम् । अवचूणिः प्रकटार्था, विहितेयं विजयविमलेन ॥१॥
॥४०॥
१ 'गुरु' इत्यपि । २ 'विणेयेण' इत्यपि । ३ 'श्रीगुरु' इत्यपि । ४ 'विनेयेन' इत्यपि ।
Jain Educatioily
national
For Personal & Private Use Only
N
inelibrary.org