Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 40
________________ ॥३५॥ क्त्वेन विना पूर्वोक्तास्त्रयोदश भावा भवन्ति, कथम् ? दर्शनत्रिक ३ दानादिलब्धिपञ्चक ८ ज्ञानचतुष्क १२ सर्वविरति-१३ रूपा इत्यर्थः । अष्टमादिगुणस्थानेषु क्षायोपशमिकं सम्यक्त्वं तु न प्राप्यत इति । तथोपशान्तमोहे एकादशगुणस्थानके, क्षीणमाहे द्वादशगुणस्थानके 'चरित्तरहिआ य' इति पूर्वोक्तास्त्रयोदश क्षायोपशमिकचारित्ररहिता द्वादश भवन्ति, कथम् ? ते च दर्शनत्रिक ३ दानादिलब्धिपञ्चक ८ ज्ञानचतुष्क १२ लक्षणाः क्षायोपशमिकभेदा द्वादशेति १ ॥१६॥ इति गुणस्थानकेषु क्षायोपशमिकभावभेदा उक्ताः । अधुनौदयिकभावभेदा गुणस्थानेषु | भाव्यन्तेअन्नाणाऽसिद्धत्तं', लेसा संजम' कसाय गइवेया२° । मिच्छत्त' मिच्च'ते, भेया उदय' स्स इगवीस ॥१७॥ बियए' मिन्छ विणा ते, २०वीसं भेया भवंति 'उदयस्स । तइए' तुरिए दसनव", विण अन्नाणेण णायव्वा ।।१८।। देसे सतरस" नारग-गइ'देवगइण अभावओ हंति । तिरिगइ' असंज'माओ उदए 'छट्ठस्स न भवंति'" ।१९। अवचूरिः-अज्ञाना १ ऽसिद्धत्व २ लेश्या ८ संयम ९ कषायचतुष्क १३ गतिचतुष्क १७ वेदत्रय २० मिथ्यात्व २१ लक्षणा एकविंशतिर्भेदा मिथ्यात्वगुणस्थाने औदयिकभावस्य भवन्ति ।।१७।। 'बिइए' द्वितीयगुणस्थानके औदयिकभावस्य ते पूर्वोक्ता एकविंशतिमिथ्यात्वं विना विशतिर्भेदा भवन्ति । तथा तृतीये मिश्रगुणस्थाने, तुर्येऽविरतगुणस्थानेऽज्ञानेन विना एकोनविंशतिः । तृतीये चतुर्थे च गुणस्थानेऽसिद्धत्व १ लेश्या ७ संयम ८ कषाय १२ गति १६ वेद १९ लक्षणा एकोनविंशतिरौदयिकभावभेदा भवन्तीत्यर्थः ।।१८। 'देसे' देश ॥३५॥ Lain Education For Personal & Private Use Only Malnelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62