Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 39
________________ श्रीभाव ||३४|| दानादिलब्धिपञ्चकं ५ चक्षुरचक्षुर्दर्शनं ७ अज्ञानत्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणं १० चेति ॥१३॥ 'मिस्से' मिश्र सम्यग्मिथ्यादृष्टी मिश्ररूपं सम्यक्त्वं १ चक्षुरचक्षुरवधिलक्षणदर्शन त्रकं ४ दानादिलब्धिपञ्चकं ९ ज्ञानत्रयं १२ चेति क्षायोपशमिका द्वादश भावभेदा भवन्ति । अत्र ज्ञानाज्ञानान्यतरांशबाहुल्यमुभयांशसमता वा स्यात् । अत्र ज्ञानबाहुल्यविवक्षया ज्ञानत्रिकमुक्तं, अस्मिंश्च गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिकमतापेक्षयेति । तथा तुर्येऽविरतगुणस्थाने क्षायोपशमिका मिश्रोक्ता द्वादशभावा भवन्ति, केवलं मिश्रत्यागेन मिश्रसम्यक्त्वं क्षायोपशमिकसम्यक्त्वं वाच्यामिति ॥ १४ ॥ सम्मुत्ता ते बारस, विरइक्खेवेण तेर पंचमए । छट्ठे' तह 'सत्तमए, चउदस मणनाणखेवि कए ।।१५।। अवचूरि : - 'सम्मुत्ता' पञ्चमे देशविरतिगुणस्थाने त्रयोदश क्षायोपशमिका भावा भवन्ति, कथम् ? ते सम्यक्त्वोक्ता द्वादश देशविरतिक्षेपेण त्रयोदशेति । तथा षष्ठे प्रमत्तगुणस्थाने ६ तथा सप्तमकेऽप्रमत्तगुणस्थाने ७ क्षायोपशमिकाचतुर्दश भेदा भवन्ति, कथम् ? दर्शनत्रिक ३ दानादिलब्धिपञ्चक ८ ज्ञानत्रिक ११ सम्यक्त्व १२ सर्वविरति १३ लक्षणाः पूर्वोक्तास्त्रयोदश, एषु मनःपर्यायज्ञानप्रक्षेपे कृते चतुर्दश भवन्तीति ।। १५ । 'अट्टम " नवमे " दशमे, विणु सम्मत्तेण होइ तेरसगं । "उवसंत खोणमोहे, चरित्तरहिआ य २ बार भवे |१६| अवचूरिः-'अट्ठम' तथाऽष्टमेऽपूर्वकरणे, नवमेऽनिवृत्तिबादरे, दशमे सूक्ष्मसम्पराये सम्यक्त्वेन क्षायोपशमिकसम्य Jain Education national For Personal & Private Use Only प्रकरणम् ।। ३४ ।। ainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62