Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्र भाव
॥३०॥
मित्थमेव सदा परिणमनात् । नहि भव्योऽभव्यत्वं जीवोऽजीवत्वं च कदाचित्परिणमति ५ ।। तदेवं सर्वेऽपि इति भावपञ्चकभेदात्रिपञ्चाशद् ५३ । यन्त्रकं यथा उक्ता मौलभेदानामुत्तरभेदाः । एषां च ॥७॥ अथ धर्मास्तिकायादिष्वप्यष्टद्वारेष्वौपशमिकादिक्षायोप. औदयि, पारि. सर्वे. भावानाह-
क्षायिक.
९
१८
२१
३ ५३
औपश.
२
* आइमचउदारेसु य, भावो "परिणामगो य णायव्वो । " खंधे "परिणामुदओ,' पंचविहा हुंति 'मोहमि ||८||
अवचूरिः- आदिमचतुर्द्वारेषु धर्मास्तिकाया १ sधर्मास्तिकाया २ ऽऽकाशास्तिकाय ३ काल ४ लक्षणेषु चतुर्द्वारेष्वेकः पारिणामिको भावो ज्ञातव्यः । तथाहि - धर्माधर्माकाशास्तिकायानामनादिकालादारभ्य जीवानां पुद्गलानां च गतिस्थित्युष्टभावकाशदानपरिणामेन परिणतत्वात् । तथा कालस्याश्याप्यावलिकादिपरिणामपरिणतत्व. दनादिपारिणामिकभाववत्तत्वमिति । अथ पञ्चमं स्कन्धद्वारं यथा तथा 'स्कन्धे पूर्वोक्तलक्षणे पारिणामिक औदयिकभावश्च भवतः । कोऽर्थः ? तत्र ये द्वयणुकादिस्कन्धास्तेषां सादिकालत्वेन तेन स्वभावेन परिणमनात्सादिपारिणामिकच मेर्वादिस्कन्धास्तेषामनादिकालात्तेन स्वभावेन परिणामादनादिपारिणामिकत्वम् । तथा ये चानन्तत्वम्, ये परमाण्वात्मकाः स्कन्धास्त औदयि के पारिणामिके च भावे वर्त्तन्ते, जीवेषु तत्तत्कर्मरूपतयोदयात् । तथाहि* पुग्गलि' इत्यपि पाठः । १ 'पुद्गले' इत्यपि पाठः । २ पुग्गले' इत्यपि पाठः ।
Jain Education national
For Personal & Private Use Only
प्रकरणम्
॥३०॥
www.jinelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62