Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 27
________________ श्रीभाव प्रकरणम् ॥ अहम् ॥ पू. आ. श्रीविजयशांतिचन्द्रसूरिभ्यो नमः ॥ श्रीमद्विजयविमलगणिविरचितं श्रीभावप्रकरणम् ॥ (स्वोपज्ञावचूर्या समलंकृतम्) ॥२२॥ आणंदभरिअनयणो, आणंदं पाविऊण गुरुवयणे । आणंदविमलसूरिं, नमिउं वुच्छामि भावे अ ॥१॥ अवचूरि:-नत्वा श्रीजिनसम्भवमानन्दविमलगुरुं च सूरीशम् । स्वोपज्ञप्रकरणमिदमयं व्याख्यायते किञ्चित् ॥शा आनन्दविमलसूरिं नत्वा 'भावे' इति औपशमिकादीन् भावान् वक्ष्ये । किंभूतोऽहम् ? आनन्दभृतनयन: पुनः किं कृत्वा ? गुरुवचने श्रीआनन्दविमलसूरिपुरन्दरादेशरूपवचने आनन्दं प्राप्य हर्षप्रकर्षमासाद्येति ।।।। अथात्र तावद्द्वारगाथामाह 'धम्माधम्मा'गासा' 'कालो "खंधो य 'कम्म गइजीवा । एएसु अ दारेसु अ, भणामि भावे अ अणुकमसो ।।२।। ।॥२२॥ ५ 'पुग्गलय' इत्यपि । Jain Educaticle For Personal & Private Use Only GARLinelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62