Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 30
________________ PAR कालं आयुष्कर्मानुभवादिलक्षणान् द्रव्यप्राणान्, ज्ञानादिभावप्राणांश्च धारयन्तीति जीवाः संसारिणाः । मुक्तास्तु जीवन्ति 'ज्ञानदर्शनभावप्राणान्धारयन्तीति जीवाः । जीवा अत्र चतुर्दशगुणस्थानकवत्तिनो ग्राह्याः, नत्वेकेन्द्रियादयः ८ । एतेषु पूर्वोक्तधर्मास्तिकायादिषु अष्टद्वारेषु औपशमिकादीन् भावान् अनुक्रमेण भणामि कथयामीति द्वारगाथा ॥२।। अथ पूर्वोक्तगुणस्थानगाथा॥२५॥ 'मिच्छे 'सासण मोसे, 'अविरयदेसे "पम त्तअप मत्ते । 'निअट्टिअनि अटिसुह मुव"समखीण"स"जोगि"अजोगिगुणा ।।३।। अवचूरिः-'गुणा' इति गुणस्थानानि । ततः सूचनात्सूत्रमिति न्यायात्, इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः । तद्यथा-मिथ्यादृष्टिगुणस्थानम् १ । सास्वादनसम्यग्दृष्टिगुणस्थानम् २ । सम्यग्मिथ्यादृष्टिगुणस्थानम् ३ । अविरतसम्यग्दृष्टिगुणस्थानम् ४ । देशविरतिगुणस्थानम् ५ । प्रमत्तसंयतगुणस्थानम् ६ । अप्रमत्तसंयतगुणस्थानम् ७ । अपूर्वकरणगणस्थानम् ८ । अनिवृत्तिबादरसम्परायगुणस्थानम् ९ । सूक्ष्मसम्परायगुणस्थानम् १० उपशान्तकषाय-120 वीतरागच्छद्मस्थगुणस्थानम् ११ । क्षीणकषायगुणस्थानम् १२ । सयोगिकेवलिगुणस्थानम् १३ । अयोगिकेवलि. गणस्थानम १४ । एषां व्याख्या कर्मग्रन्थटीकादेरवसेयेति ।।३।। अथ प्रथममौपशमिकादीन षण्मलभावानाह १ 'ज्ञानदर्शने भावप्राणौ' इत्यपि पुस्तकान्तरे पाठः । ॥२५॥ Jain Eduen For Personal & Private Use Only C hinelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62