Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 13
________________ लोकनादि ॥८॥ द्वात्रिशिका स्यैताः प्रतररज्जव: १९ चतुभिर्भागो ह्रियते लब्धं पादोनपञ्चरजव ऊर्ध्वलोके स्युः । 'उभेत्ति' अधऊर्ध्वलोकघनरज्जुमीलने जातं पादोनत्रयोदशरज्जवः स्युः । अथ घनरज्ज्वादीनां प्रमाणमाह-'घणपयरसूइरज्जू' घणरज्जुश्चतुःषष्ट्या खण्डकः स्यात् । प्रतररज्जुः षोडशखण्डुकैः स्यात् । सुचीरज्जुश्चतुभिः खण्डुकैः स्यात् ॥१९॥ अथ सर्वाधऊर्ध्वलोकघनसङ्ग्रहायाहसयवग्गसंगुणे पुण, विसयगुआला हवंति घणरज्जू । सडपणहत्तरिसगं, सढतिसठ्ठी अहुड्डकमा ।।२०।। अधउर्ध्वलोकखण्डुकानां स्वकस्वकवर्गे कृते चतुःषष्ट्या विभक्ते च धनरज्जवः स्युः । तथा (त्रा)धोलोकस्य वर्गः क्रियते । अष्टाविंशतिरष्टाविंशत्या गुण्यते जातम् ७८४ । षड्विंशतिः षड्विंशत्या गुण्यते जातम् ६७६ । चतुविंशतिश्चतुर्विंशत्या गुण्यते जातम् ५७६ । विंशतिविंशत्या गुण्यते जातम् ४०० । षोडश षोडशभिर्गुण्यन्ते जातम् २५६ । दश दशभिर्गुण्यन्ते जातं १०० । चतुष्कं चतुष्केण गुण्यते जातम् १६ । एते वर्गा एकस्यां दिशि लब्धाः, एते वर्गास्तिसृषु दिक्षु लभ्यमानत्वाच्चतुभिर्गुण्यते । यथैष अष्टाविंशतिवर्ग: ७८४ चतुष्केण गुणितो जातम् ३१३६ । षड्विंशतिवर्गः ६७६ चतुष्केण गुणितो जातम् २७०४ । चतुर्विशति वर्ग: ५७६ चतुष्केण गुणितो जातम् २३०४ । विंशतिवर्ग ४०० चतुष्केण गुणितो जातम् १६०० । षोडशवर्गः २५६ चतुष्केण गुणितो जातम् १०२४ । दशवर्गः १०० चतुष्केण गुणितो जातम् | 11८॥ Jain EducatioTASAR For Persona & Private Use Only lnelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62