Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 21
________________ श्रोलध्वल्पा बहुत्वम् ।। अहम् ।। ॥ पू. आ. श्रीमद्विजयमुक्तिचन्द्रसूरिभ्यो नमः ॥ ॥श्रीलघ्वल्पबहुत्वम् ॥ ॥१६॥ पपुदउकमसो जीवा, जलवणविगला पणिदिआ चेव । दउपूपासुं पुढवी, दउसम तेऊ पुपासु कमा ।।१।। पूप उदासुं वाऊ, सत्तण्ह जमुत्तरेण माणसरं । पच्छिम गोयमदीवो, अहगामा दाहिणे झुसिरं ।।२।। इति दिक्चतुष्कजीवाल्पबहुत्ववाचकं गाथाद्वयम् ।। गाथाद्वयव्याख्या यथा-'पपुदउकसो' इति पश्चिमापूर्वादक्षिणोत्तरासु जीवाः क्रमेण सामान्यतः स्तोका बहवो बहुतरा बहुतमाः जलवनद्वित्रिचतुष्पञ्चेन्द्रियाश्चैव सप्तानामप्यमीषां जले प्राचर्यम, जलं च पश्चिमायां स्तोकं रविद्वीपानामसंख्यातानां गौतमद्वीपस्य च तत्र सद्भावात् । पूवस्यां जलं ततो भूरि, यतो यावन्तो रविद्वीपाः पश्चिमायां तावन्तश्चन्द्रद्वीपाः पूर्वस्यां सन्ति, तथापि पूर्वस्यां गौतमद्वीपो नास्तीति तत्र जलप्राचुर्यम्, तत:-सप्तापि तत्र ॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62