Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 23
________________ श्रीयोनि स्तवः ।। अहम् ॥ पू. आ. श्री विजयभुवनतिलकसूरिभ्यो नमः ।। ॥१८॥ श्रीयोनिस्तवः देविंदनययं विज्जाणंदमयं धम्मकित्तिकुलभवणं । अणुभूयजोणिजाई, वीरजिणं विन्नवेमि अहं ।।१।। अनुभूता योनिषु जातिरुत्पत्तिर्येन एवंविधोऽहंवीरजिनविज्ञपयामि ।।१।। सुरनरएसु अचित्ता, सचित्ताचित्ता उ सन्नितिरिमणुए । विगलअसनिइगिदिसुः सचित्ताचित्तमीस तिहा ।।२।। वहा । सुरनारकाणां योनिरचित्ता 'सुरनरएसु अचित्ता' इति । सुरनारकाणां सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे सर्वत्र उपपातक्षेत्र न केनचिज्जीवेन परिगृहोतमित्यचित्ता योनिः । गर्भजानां त्वचित्त (त्तानां) शुक्रपुद्गलानां गर्भाशयस्य च सचेतनस्य भावान्मिथा योनिः, तदुपपातस्थानस्य सर्वथाऽचित्तत्वात् । संजि (गर्भज) तिर्यङ्मनुष्याणां ॥१८॥ Jain Educat i onal For Personal & Private Use Only Alinelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62