Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
लोकनालि
द्वात्रिंशिका
॥१४॥
केन गुण्यन्ते घनलोकसूचीरज्जवः स्युः । घनलोकसूचीरज्जवः पुनश्चतुष्केन गुण्यन्ते घनलोकखण्डुकाः स्युः ॥३०॥ अधोघनलोकस्य प्रतररज्जूराह
सगचुलसी पणअडसी, इगतीसछतीस तिविसबावण्णा ।
पणचउआलजुआबार-सहस चउणउअसयट्ठहिआ।।३१।। अथोलोकघनलोकस्य घनरज्जव १९५ श्चतुर्भिर्गुण्यन्ते जातम् ७८४, अधोलोके एतावत्यः प्रतररज्जवः स्युः। अथोलोकघनलोकस्य प्रतररज्जूराह-"पणअडसीत्ति" ऊर्ध्वलोकघनलोकस्यैता घनरज्जव १४७ श्चतुर्भिर्गुण्यन्ते जातं ५८८, एतावत्य ऊर्ध्वलोके प्रतरज्जवः स्युः । अथाधोलोकघनलोकस्य सूचीरज्जूराह-'इगतीसछतीसत्ति' अधोलोकघनलोक प्रतररज्ज ७८४ श्चतुर्भिर्गुण्यन्ते जातं ३१३६, एतावत्यः सूचीरज्जवोऽधोलोके स्युः । ऊर्ध्वलोकधनलोकस्य सूचीरज्जूराह-'तिविसबावण्णत्ति' ऊर्ध्वलोकघनलोकस्यैताः प्रतररज्जव ५८८ श्चतुभिर्गुण्यन्ते जातं २३५२, एतावत्यः सूचीरज्जव ऊर्ध्वलोके स्युः । अथाधोलोकघनलोकस्य खण्डुकानाह-"पणचउआलजुआबारसहसत्ति" अधोलोकघनलोकस्यैताः सूचीरज्जव ३१३६ श्चतुभिर्गुण्यन्ते जातं १२५४४, एतावन्तः खण्डुका अधोलोके स्युः । ऊर्ध्वलोकघनलोकस्य खण्डुकानाह-'चउणउअसय?हिअत्ति' ऊर्ध्वलोकघनलोकस्यताः सूचीरज्जवश्चतुभिर्गण्यन्ते जातं ९४०८, यतावन्त ऊर्ध्वलोके खण्डुकाः स्युः ॥३१॥
JainEducati
o
n
For Personal & Private Use Only
Alibrary or

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62