Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 12
________________ ॥७॥ सप्तषट्पञ्चचतसृतिसद्व्येकासु पृथ्वीषु यथानुक्रमेणाष्टाविंशतिः २८ षड्विंशतिः २६ चतुर्विशतिः २४ विंशतिः २० षोडश १६ दश १० चतस्रः ४ सुचीरजवः स्युः ।। ताः सूचीरजवश्चतुष्कविभक्ताः प्रतररजवः स्युः । ताः प्रतररजवश्चतुष्कविभक्ता घनरजवः स्युः ।। ।।१७।। अधोलोकोर्ध्वलोकयोरेकप्रदेशेन पृथक् पृथक् सूचीरज्जुसंख्यामाहअडवीससयं छसयरि, अह उर्ल्ड चउजुआ दुसय सव्वे । सुइरज्जु पयररज्जू, दुतीस गुणवीस इगवन्ना ।।१८।। प्रागुक्तासु सप्तसु पृथिवीषु ।२८।२६।२४।२०।१६।१०।४। रूपा संख्या मीलिता ५१२ सा संख्या चतुकविभक्ता जातमष्टाविशत्यधिकं शतं (१२८) अधोलोके सुचीरजवः स्यु । 'छसयरित्ति' ऊर्ध्वलोकखण्डुकसंख्या ३०४ चतुष्कविभक्ता जातं षट्सप्ततिः (७६) सूचीरञ्जव ऊर्ध्वलोके स्युः । 'चउजुया दुसय सव्वेत्ति' अधऊर्ध्वलोकयोरङ्के मीलिते ।१२८१७६। जातं द्वे शते चतुर्युक्ते (२०४) सर्वसूचीरज्जवः स्युः । 'पयररजूत्ति' अधऊर्ध्वलोकयोः सूचीरजवश्चतुष्कविभक्ताः प्रतररज्जव: स्युः । तथाऽधोलोकस्यैताः सूचीरजवः १२८ चतुभिर्भज्यन्ते लब्धम् ३२ । तथोललोकस्यैताः सूचीरजवः ७६ चतुभिर्भज्यन्ते लब्धम् १९ । 'इगवन्नत्ति' अधऊर्ध्वलोकयोरङ्गे मीलिते जातं ५१ प्रतररजवः स्युः ॥१८॥ अथाऊर्ध्व लोकयोरेकप्रदेशेन घनरज्जुमाहघणरज्जु अट्ठ हिठ्ठा, पउणपणुढे उभे पउणतेर । घणपयरसूइरज्जू, खंडुअ चउसट्ठि सोल चउ ॥१९॥ अधोलोकस्यैताः प्रतररजव ३२ श्चतुभिर्भागे हृते लब्धमष्टौ घनरजवोऽधोलोके स्युः । 'पउणपणुढ़ति' ऊर्ध्वलोक- | ॥७॥ lain Education For Persona & Private Use Only FAlnelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62