Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
11411
अहलोइ निरयअसुरा, बंतरनरतिरिअजोइसतरुग्गी । दोबुदही तिरिलोए, सुरसिद्धा उढलोअंभि ॥१२॥
अधोलोके नारका असुरा भवनपतिदेवाश्च स्युः । अथ तिर्यग्लोकस्वरूपमाह - व्यन्तरा नरास्तिर्यञ्चो ज्योतिष्कास्तरवोऽग्निद्वीपोदधयश्च तिर्यग्लोके स्युः । अर्थोर्ध्वलोकस्वरूपमाह - सुरा द्वादशभेदा नव ग्रैवेयकाः पञ्चानुत्तरविमानवासिनः सिद्धाश्चोर्ध्वलोके स्युः ।। १२ ।। अथाधोलोके नरकादीनां पृथक् पृथक् स्वरूपमाह - इक्किकरज्जु इक्कि - कनिरय सगपुढवि असुर पढमंतो । तह वंतर तदुवरि नर- गिरिमाइ जोइसा गयणे ||१३||
अधोलोकतलादेकैकरज्जो गतायां सप्तसु नरकेष्वेकैको नरकः । तथा असुर प्रथमान्तः प्रथमपृथ्वीमध्येऽसुरदेवा व्यन्तराश्च तदुपरि प्रथमपृथिव्युपरि । नरगिरितरुद्वीपोदधिसरिदादयः स्युः । ज्योतिष्का गगने आकाशे ।। १३ ।। अथ देवलोकानां प्रमाणमाह
छ खंडगेसु अ दुगं, चउसु दुगं छसु अ कप्पचत्तारि । चउसु चऊ सेसेसु अ, गेविञ्जणुत्तरयसिद्धिते || १४ ||
रत्नप्रभापृथ्वीतलात् षट्सु खण्डकेषु गतेषु 'दुगंति' सौधर्मेशान देवलोकयोर्युग्मं भवति । ततः खण्डुकषट्कावर्षु खण्डुकेषु गतेषु सनत्कुमार माहेन्द्र देवलोकयोर्युग्मं भवति । ततः खण्डुकचतुष्कात् षट्सु खण्डुकेषु गतेषु चत्वरः कल्पा देवलोका ब्रह्मलान्तकशुक्रसहस्राराख्याः स्युः । ततः खण्डुकषट्काच्चतुर्षु खण्डुकेषु गतेषु चत्वारः कल्पा आनतप्राणतारणाच्युताख्याः स्युः । ततः शेषेष्वष्टसु खण्डुकेषु नवग्रैवेयकाः पञ्चानुत्तर विमानानि ।
Jain Education Mational
For Personal & Private Use Only
॥५॥
winelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62