________________
जइ - जीयकप्पो चत्वारि शतानि द्वात्रिंशदधिकान्यतिचारस्थानानि जायन्ते । उभयराशिमेलने षट् शतानि द्वादशोत्तराणि । एतेषां च परिज्ञानायेदं यन्त्रकद्वयम् ।
।।दर्पयन्त्रकम् ।।
१|२|३|४ ५ ६ ७८९
२
३
| ४ |५|६|१|२|३ | ४|५|६|१|२|३|४|५|६
।। कल्पयन्त्रकम् ।।
३ | ४/५/६/७/८/९/१०/११|१२|१३|१४|१५/१६/१७/१८/१९२०/२१/२२/२३ | २४
TIITITTTTTTTIII अनयोर्यन्त्रकयोः शीलाङ्गरथवत् सर्वपदचारणिका करणीया । इयं स्थापनापढमस्स य कज्जस्सा' १८०- पढमेण पएण सेविअं जंतु १८। बीएण १८ । तइएण १८ । तुरिएण १८ । पंचमेण य १८ । छठेण १८ । सत्तमेण य १८ । अट्ठमेण य १८ । नवमेण १८ । दसमेण १८ । पढमे छक्के अन्भिंतरं तु ६, बीए छक्के अभिंतरं तु ६, तइए छक्के अन्भिंतरं तु ६ । पढमं भवे ठाणं १, बीए (अं) भवे ठाणं १, तइए (अं) भवे ठाणं १, तुरिअं भवे ठाणं १, तह पंचमं भवे ठाणं १, छठे भवे ठाणं १ एतत्प्रथमं यन्त्रम् । बीयस्स य कज्जस्सा' ४३२- पढमेण पएण सेविअं जं तु १८। बी० १८ । त० १८ । तु० १८ । पं० १८ । छ० १८ । स० १८ । अट्ठ० १८ । नव० १८ । द० १८ । एगारसमेण १८ । बा० १८ । ते० १८ । चउद० १८ । पनर० १८ । सोल० १८ । सत्तर० १८ । अढार० १८ । इगुणी० १८ । वी० १८ । इग० १८ । बा० १८ । ते० १८ । च० १८ । पढमे छक्के अन्भिंतरं तु ६, बीए ६, तइए ६ । पढमं भवे ठाणं १, बीअं भवे ठाणं १, तइयं भवे ठाणं १, तुरिअं भवे ठाणं १, तह पंचमं भवे ठाणं १, छटुं भवे ठाणं १ इदं द्वितीयं यन्त्रम् ।