Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 16
________________ जइ - जीयकप्पो चत्वारि शतानि द्वात्रिंशदधिकान्यतिचारस्थानानि जायन्ते । उभयराशिमेलने षट् शतानि द्वादशोत्तराणि । एतेषां च परिज्ञानायेदं यन्त्रकद्वयम् । ।।दर्पयन्त्रकम् ।। १|२|३|४ ५ ६ ७८९ २ ३ | ४ |५|६|१|२|३ | ४|५|६|१|२|३|४|५|६ ।। कल्पयन्त्रकम् ।। ३ | ४/५/६/७/८/९/१०/११|१२|१३|१४|१५/१६/१७/१८/१९२०/२१/२२/२३ | २४ TIITITTTTTTTIII अनयोर्यन्त्रकयोः शीलाङ्गरथवत् सर्वपदचारणिका करणीया । इयं स्थापनापढमस्स य कज्जस्सा' १८०- पढमेण पएण सेविअं जंतु १८। बीएण १८ । तइएण १८ । तुरिएण १८ । पंचमेण य १८ । छठेण १८ । सत्तमेण य १८ । अट्ठमेण य १८ । नवमेण १८ । दसमेण १८ । पढमे छक्के अन्भिंतरं तु ६, बीए छक्के अभिंतरं तु ६, तइए छक्के अन्भिंतरं तु ६ । पढमं भवे ठाणं १, बीए (अं) भवे ठाणं १, तइए (अं) भवे ठाणं १, तुरिअं भवे ठाणं १, तह पंचमं भवे ठाणं १, छठे भवे ठाणं १ एतत्प्रथमं यन्त्रम् । बीयस्स य कज्जस्सा' ४३२- पढमेण पएण सेविअं जं तु १८। बी० १८ । त० १८ । तु० १८ । पं० १८ । छ० १८ । स० १८ । अट्ठ० १८ । नव० १८ । द० १८ । एगारसमेण १८ । बा० १८ । ते० १८ । चउद० १८ । पनर० १८ । सोल० १८ । सत्तर० १८ । अढार० १८ । इगुणी० १८ । वी० १८ । इग० १८ । बा० १८ । ते० १८ । च० १८ । पढमे छक्के अन्भिंतरं तु ६, बीए ६, तइए ६ । पढमं भवे ठाणं १, बीअं भवे ठाणं १, तइयं भवे ठाणं १, तुरिअं भवे ठाणं १, तह पंचमं भवे ठाणं १, छटुं भवे ठाणं १ इदं द्वितीयं यन्त्रम् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 226