Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो तत्र राजयुवराजाऽमात्यश्रेष्ठिपुरोहिता असहिष्णवः पुरुषा भण्यन्ते । एते हि अन्तप्रान्तैर्विपरिणाम्यन्ते । बालवृद्धौ च कारणदिक्षितौ भवेताम् । यथाऽऽर्यवैरिस्वामी आर्यरक्षितपिता च । एतेषां च सर्वेषामपि पञ्चकाद्यया यतनया आहारादि गृहीत्वा समाधिहेतोर्दातव्यम् । पञ्चकादियतना यं-येन गृहीतेन पञ्चकप्रायश्चित्तापत्तिर्भवति। तदपि तत्प्रायोग्यं सर्वविशुद्धप्रायोग्याऽलाभे ग्राह्यम् । तदभावे येन दशकापत्तिस्तदाप्यादेयम् । एवं यावदाधाकर्माऽप्यादाय तेषां समाधिरुत्पाद्यः । १२-१६। उदय' त्ति । उदकप्रवाहो नदीपूरादिः।१७।
अग्गि' त्ति । दावाग्निः ।१८। घोर' त्ति । चौरा द्विविधा-वस्त्राद्युपधिहारिणः शरीरहारिणश्च पारसीकम्लेच्छादयः।१९। सावय' त्ति । श्वापदानि च सिंहसिन्धुरव्याघ्रादीनि । एतेषामन्यतरस्मात् सकाशाद् भये सति स्तम्भनविद्यया तं नदीपूरादिकं स्तभ्नीयात्, विद्याया अभावे पलायेत, पलायनाऽसमर्थश्च श्रान्तो वा सचित्तवृक्षमप्यारोहेन्न दोषः ।२०। तथा भयं धाट्यादेः, तस्मिन् सति पलायमानः पृथिव्यादीन् विराधयेत् ।२१। कंतार' त्ति । अरण्यानी, यत्र भक्तपानादिलाभो न सम्भवत्येव, तत्र यतनया कदल्यादिफलानि उदकादि वाऽप्रासुकमाददीत ।२२। आवइ' त्ति । आपत्-द्रव्यक्षेत्रकालभावश्चतुर्द्धा । द्रव्यतः प्रासुकोदकाद्यलाभे, क्षेत्रतो दीर्घमध्वानं प्रतिपन्नानाम्, कालतो दुर्भिक्षादी, भावतो ग्लानत्वादावापत्। तत्र किञ्चिदकल्पिकं प्रतिसेवेत तथापि शुद्धः ।२३। वसण' त्ति । गीताद्यभ्यासो व्यसनम् । कोऽपि चारणादिः दीक्षितः स्यात् । स च गीतव्यसनतया गीतोच्चारं कुर्यात् । ताम्बूलव्यसनी वा प्रव्रजितो व्यसनितया पक्वशुष्कताम्बूलपत्रादिकं मुखे प्रक्षिपेत् ।२४ । एषा कल्पिका द्वितीया प्रतिसेवना । गूढपदानि चामूनिपढमस्स य कज्जस्सा पढमेण पएण सेविअं जं तु । पढमे छक्के अभिंतरं तु पढमं भवे ठाणं' ।।
(व्य०सू० ४४४८, जी०भा० ६१८, गु०वि० २/२३) प्रथमस्य कार्यस्य दर्पिकासेवनालक्षणस्य तद्भेदानां दोऽकल्पनिरालम्बादीनां दशानां पदानां मध्यात् प्रथमेन पदेन दर्पलक्षणेनासेवितं यत् । प्रथमे षट्के व्रतषट्काख्येऽभ्यन्तरम् अन्तर्वर्ति व्रतषट्कान्तःपतितमित्यर्थः । प्रथम प्राणातिपाताख्यं भवेदतीचारस्थानमापन्नमित्येवं गूढपदेन प्राणातिपाताऽतिचारं निर्दिष्टवान् । एवं बीयं भवे ठाणं, तइअं भवे ठाण' मित्यादिसर्वपदचारणिकाक्रमेणाशीत्यधिकं शतमतीचारस्थानानां जायते । तथाबीअस्स य कज्जस्सा पढमेण पएण सेविअं जं तु । पढमे छक्के अभिंतरं तु पढमं भवे ठाणं' ।।
___ (व्य०सू० ४४५६, गु०वि० २/२३) द्वितीयस्य कार्यस्य कल्पिकाऽऽसेवनाख्यस्य तद्भेदानां दर्शनादीनां चतुर्विंशतिसङ्ख्यानां मध्यात् प्रथमेन पदेन दर्शनाख्येन दर्शनप्रभावनारूपेणाऽऽसेवितं यत् । उत्तरार्द्धं प्राग्वत् । अत्रापि सर्वपदचारणिकाक्रमेण

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 226