________________
जइ - जीयकप्पो तत्र राजयुवराजाऽमात्यश्रेष्ठिपुरोहिता असहिष्णवः पुरुषा भण्यन्ते । एते हि अन्तप्रान्तैर्विपरिणाम्यन्ते । बालवृद्धौ च कारणदिक्षितौ भवेताम् । यथाऽऽर्यवैरिस्वामी आर्यरक्षितपिता च । एतेषां च सर्वेषामपि पञ्चकाद्यया यतनया आहारादि गृहीत्वा समाधिहेतोर्दातव्यम् । पञ्चकादियतना यं-येन गृहीतेन पञ्चकप्रायश्चित्तापत्तिर्भवति। तदपि तत्प्रायोग्यं सर्वविशुद्धप्रायोग्याऽलाभे ग्राह्यम् । तदभावे येन दशकापत्तिस्तदाप्यादेयम् । एवं यावदाधाकर्माऽप्यादाय तेषां समाधिरुत्पाद्यः । १२-१६। उदय' त्ति । उदकप्रवाहो नदीपूरादिः।१७।
अग्गि' त्ति । दावाग्निः ।१८। घोर' त्ति । चौरा द्विविधा-वस्त्राद्युपधिहारिणः शरीरहारिणश्च पारसीकम्लेच्छादयः।१९। सावय' त्ति । श्वापदानि च सिंहसिन्धुरव्याघ्रादीनि । एतेषामन्यतरस्मात् सकाशाद् भये सति स्तम्भनविद्यया तं नदीपूरादिकं स्तभ्नीयात्, विद्याया अभावे पलायेत, पलायनाऽसमर्थश्च श्रान्तो वा सचित्तवृक्षमप्यारोहेन्न दोषः ।२०। तथा भयं धाट्यादेः, तस्मिन् सति पलायमानः पृथिव्यादीन् विराधयेत् ।२१। कंतार' त्ति । अरण्यानी, यत्र भक्तपानादिलाभो न सम्भवत्येव, तत्र यतनया कदल्यादिफलानि उदकादि वाऽप्रासुकमाददीत ।२२। आवइ' त्ति । आपत्-द्रव्यक्षेत्रकालभावश्चतुर्द्धा । द्रव्यतः प्रासुकोदकाद्यलाभे, क्षेत्रतो दीर्घमध्वानं प्रतिपन्नानाम्, कालतो दुर्भिक्षादी, भावतो ग्लानत्वादावापत्। तत्र किञ्चिदकल्पिकं प्रतिसेवेत तथापि शुद्धः ।२३। वसण' त्ति । गीताद्यभ्यासो व्यसनम् । कोऽपि चारणादिः दीक्षितः स्यात् । स च गीतव्यसनतया गीतोच्चारं कुर्यात् । ताम्बूलव्यसनी वा प्रव्रजितो व्यसनितया पक्वशुष्कताम्बूलपत्रादिकं मुखे प्रक्षिपेत् ।२४ । एषा कल्पिका द्वितीया प्रतिसेवना । गूढपदानि चामूनिपढमस्स य कज्जस्सा पढमेण पएण सेविअं जं तु । पढमे छक्के अभिंतरं तु पढमं भवे ठाणं' ।।
(व्य०सू० ४४४८, जी०भा० ६१८, गु०वि० २/२३) प्रथमस्य कार्यस्य दर्पिकासेवनालक्षणस्य तद्भेदानां दोऽकल्पनिरालम्बादीनां दशानां पदानां मध्यात् प्रथमेन पदेन दर्पलक्षणेनासेवितं यत् । प्रथमे षट्के व्रतषट्काख्येऽभ्यन्तरम् अन्तर्वर्ति व्रतषट्कान्तःपतितमित्यर्थः । प्रथम प्राणातिपाताख्यं भवेदतीचारस्थानमापन्नमित्येवं गूढपदेन प्राणातिपाताऽतिचारं निर्दिष्टवान् । एवं बीयं भवे ठाणं, तइअं भवे ठाण' मित्यादिसर्वपदचारणिकाक्रमेणाशीत्यधिकं शतमतीचारस्थानानां जायते । तथाबीअस्स य कज्जस्सा पढमेण पएण सेविअं जं तु । पढमे छक्के अभिंतरं तु पढमं भवे ठाणं' ।।
___ (व्य०सू० ४४५६, गु०वि० २/२३) द्वितीयस्य कार्यस्य कल्पिकाऽऽसेवनाख्यस्य तद्भेदानां दर्शनादीनां चतुर्विंशतिसङ्ख्यानां मध्यात् प्रथमेन पदेन दर्शनाख्येन दर्शनप्रभावनारूपेणाऽऽसेवितं यत् । उत्तरार्द्धं प्राग्वत् । अत्रापि सर्वपदचारणिकाक्रमेण