Book Title: Jaganmohanlal Pandita Sadhuwad Granth
Author(s): Sudarshanlal Jain
Publisher: Jaganmohanlal Shastri Sadhuwad Samiti Jabalpur
View full book text
________________
नाम स्थापना द्रव्यभावतस्तन्यासः। प्रमाणनयैरधिगमः। निर्देशन्स्वामित्व-साधन-अधिकरण-स्थिति-विधानतः। सत्-संख्या-क्षेत्र-स्पर्शन-काल-अंतर-भाव-अल्पबहुत्वैश्च । अवग्रहेहावायधारणः। वस्तु का विवेचन बाइस वक्तव्यताओं अथवा बोस प्ररूपणाओं से किया जाता है।
इयमेव परीक्षा यः 'अस्येदमुपपद्यते न वा' इति विचारः।
दृष्टागमाभ्यामविरुद्धं अर्थप्ररूपणं युक्त्यनुशासनं ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org