Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
खरग्रह २ जानां ताम्रपत्रो
२०१ १२ "शः प्रणयिपप्रनिक्षित्पलक्ष्मीकः प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिहृतबालक्री
डोनधः कृतद्विजातिरेकविक्रमप्रसाधितधनिश्चिः १३ तलोनङ्गीकृतजशय्योपूर्वपुरुषोत्तमः साक्षाद्धर्म इव सम्यगुपस्थापितवणा
श्रमचारः परममाहेश्वरः श्रीखरग्रह x कुशली १४ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया माता पित्रो पुण्याप्यायना
यानन्दपुरविनिर्गतखेटकवास्तव्यनन्दपुरचातुर्विद्यसा१५ मान्यशर्कराक्षिसगोत्रवढचसब्रह्मचारिब्राह्मणकेशवपुत्रब्राह्मणनारायणाय शिवभा ____ गपुरविषये घृतालयभूमौ पङ्गुलपल्लि. १६ काग्रामः सोहङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्यहिरण्योदयः सदशापराधः
सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्त१७ प्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयब्राह्मणविंशतिरहितभूमिच्छिद्रन्यायेनाचन्द्रामार्णव
क्षितिसरित्पर्खतसमकाली [ नः ]पुत्रपौत्रान्वयभोग्य उदकातिसर्गे१८ ण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयतः
प्रदिशतो वा न कैश्चिद्वयासेधे वर्तितव्यमागामिभद्रनृपतिभिर१९ प्यस्मद्वंशजैरन्यैवी अनित्यान्यैश्वUण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलम
वगच्छद्भिरयमस्मदायोनुमन्तव्य - परिपालयितव्यश्चेत्यु२० क्तं च ॥ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य
तस्य तदा फलं ॥ यानीह दारिद्यभयान्नरेन्दैर्द्धनानि धर्मायतनीकृतानि २१ निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु पुनराददीत षष्ठिं वर्षसहस्राणि ___ स्वर्गे तिष्ठति भूमिद आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। दूतकोत्र
प्रमातृश्रीना ॥ २२ लिखितमिद सन्धिविग्रहाधिकृत दिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रमिदनहि
लेनेति सं ३३७ आषाढ ब (५)स्वहस्तो मम ॥
५. १२ वांया प्रणयिपक्ष; प्रसाधितधरित्री. पं. १३ वाया माचारः पं. १४ वाया वास्तव्यानन्द; शार्कराक्षि. ५. १७ वाया रहितो. ५.१५ वाया गच्छद्भि. पं. २१वांच्या को नाम साधुः ५. २२ वांया मिदं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396