Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ६ानां ताम्रपत्रो
पतरूं बीजुं
१ पयोदश्यामशिखरचूचुकरुचिसमा विन्ध्यस्तस्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याग्रजः क्षितिसहतेर्भुविभा स्यशुचियशाशुकभृतः स्वयंवराशिशल [राज्य] - २ श्रियमर्घ्ययन्त्याः कृतपरिग्रहः शौर्य्यप्रतिहतप्रतगदरपवसिप्रचण्डरिपुमण्डलमण्ड - लाग्रमिवालंबमानं शरदि प्रसभमाकृष्ट शिलीमुखबाणासना [ पादित ] प्रसा३ धनावा पराभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्वलनश्रुतातिशि---नोद्भासितश्रवणयुगलः पुनः पुनरुक्तेनेव रत्नालंकारे
४ णालङ्कृतश्रोत्रः परिस्फुरत्कर कसकटकीटपक्षतनुकिरणमविच्छिन्नप्रदानसलिलनिवहावसकविसलन्नवशैवलांकुरमिवाग्रपाणमु[ द्व.]
५ हन्धृतविशालरत्नवलनाजलधिवेलातटायमानजपरिष्वतविश्वंवरः परममाहेश्वर श्रीध्रुवसेनः तस्याग्रजो परममहीपतिस्पर्द्धादोः
६पनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमा लष्टाङ्गयष्टरतिरुचिरतरचरि तगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागसरभ
७ सवजीकृतप्रणतसमस्तसामन्त चक्रचूडामणिमयूख खदित चरणकमलयुगल : प्रोद्दामदारदोर्दण्डदलितद्विषद्वर्गदर्पःप्रसर्पत्पटीयः प्रताप
< प्लोषः ताशेषशत्रुवंशः प्रणयीपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्त सुदर्शन चारः परिहृतबालक्रीडोनद्धः कृतदिजातिरेकविक्रम प्रसाधितधरित्रीत लोन
९ ङ्गीकृतजलशय्यो पूर्वपुरुसोत्तमः साक्षाद्धर्म्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वेप्युर्वीपतिभिः तृष्णालवलुब्धैर्थ्यान्यपहृतानि देवब्रह्मदेयानि
१० तेषामप्यतिसकलमनः प्रसरमुत्संकलानानुमादनाभ्यां परिमुदिततृभुवनाभनन्दितोच्छ्रितोत्कृष्टधवलधर्म्मध्वजप्रकाशितनिजवंशो देवद्विजगुरू
११ न्प्रति यथार्हमनवरतप्रवर्त्तितमः होदृङ्गादिदान व्यसनानुपजात सतापोपात्तोदारकीर्त्ता परादन्तुरितनिखिलदिक्चक्रवालः स्पष्टमेव यथार्थं
Jain Education International
१२ धर्मादित्य द्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्यांकलापोवतश्चन्द्रिकयेव कत्यों धवलितसकलदिङ्मं
थं. १ रुचिरसह्यविंध्यस्तन; स्याङ्गजः क्षितिपसंहतेरनुरागिण्याः; स्वयंवरमालामिव पं. २ वा प्रतिहतव्यापारमानमितप्र, पं. ३ वांधवानां तिशये पं. ४ यो कटकविकट; पक्षरत्न; नीयेनी पंक्तिर्माना भुजनो उ ઉપલી પંક્તિમાં ઘુસી ગયા છે, તેથી એમ દેખાય છે કે કોતરનારે હસ્તલિખિત પ્રતમાંથી નકલ કરી હશે. सेक. पं. ५ वांया वलयजलधि; भुजपरिष्वक्त; विश्वभरः; स्पर्शदो. पं. ६ वा षनाशन; माश्चिष्टांगयष्टि. थं. ७ वांया वशीकृत; स्थगित चरण; प्रोद्दामोदार. पं. वो लोषिता; प्रणयि; बाल; चक्रः; नधः. पं. ९ वांथेो पुरुषोत्तमः; इवसम्य; तृणल. ५. १० वी सरलमनः; मोदनाभ्यां त्रिभुवना; पं. ११वा महोहंग; संतोषो; कीर्ति; चतरा उ५२नुं ट्यमुळे भावे छे हैं प्यार हो छोडी हेवा आव्यां छे. पं. १२ वा सिन्या; कलाब; कीर्त्या.
२८५
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396