Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२८९
शीलादित्य ७ मानां ताम्रपत्रो ।
अक्षरान्तर
पतरूं पहेलु १ ॐ स्वस्ति श्रीमदानंदपुरसम[ 1 ]वासित जयस्कन्धावारे प्रसभप्रणतामित्राणां मैत्र
काणामतुलबलसंपन्नमण्डलामो[ ग संस ]क्त संप्रहार शतलब्धप्रतापा२ प्रतापोपनतदानमानार्जवापार्जितानुरागादनुरक्तमौलभृतःश्रेणीबलावाप्तराज्यश्रियः
परममाहेश्वरैः श्री भटार्कादा[द व्यवच्छिन्नक्शान्मा३ तापितृचरणारविंदप्रणतिप्रविविक्ताशेषकल्मषः शैशवात्प्रभृतिखड्गद्वितीयः बाहुरेव
समदपरगजघटास्फ[ ओ ]टनप्रकाशित[ सत्त्वनि ]कषः तत्प् [ २ ]अ ४ [भा ]वप्रणतारातिचूडार[त् ]नप्रभास[-]सक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणी. ति[ त ]मार्गः सम्यक्क्रियापालनँः प्रजाहृदयरञ्जना[ द न्वर्थराजशब्[ द् ]ओ
रूपका५ न्तिस्थै[ र]य्य गाम्भीर्य बुद्धिसंपद्भिः स्मरशश्[ आ ]कादिराजोदा[ द ]घि तृआ [त्रि दशगुस[ रु ] धनेशानतिशयानः शरणागताभयप्रदानः परतया त्रिणवद्वपा
स्ती[ शेषस्व ]वीर्य६ फलः प्रार्थनाधिकाथं प्रद्[ आना ]नन्दित विद्वत्सुहृत्प्रणयिहृदय[ : ]पादचारीव
सकलभुवनमण्डलाभोग प्रम्[]द[ : ]परम७ माहेश्वरः श्रीगुहसेनः[॥ ]तस्य सुतः तत्पादनख[ मयूख ]संतानविसृज[ त ]जाह्न
वीजलौधप्रक्षालिताशेषकल्मषः प्रणधिशतस८ हस्रोपजीव्यमानसम्पद्रूपलोभादि[ वा ]शृ[ श्रि ]तः सरमा[भ]समाभिगामिकैः
गुणैः सहजशक्तिः शिक्षाविशेषविस्मापितलब्ध धनुर्द्धरः प्रथम[ न ] ९ रपति समतिसृष्टानामनुपालयिती धर्म[ दाया ]नामपि[पा ] कर्ता प्रजोपघाटका
रिणां उपलवानां शमयिौ श्रीसरस्वत्योरेकाधिवासस्य सहोपति प१० क्षलक्ष्मीपरिभोगदक्षविक्क्रमः विक्रमोपम सम्प् [ र प्तिविमल पार्थिव श्रीः परम
माहेश्वरः श्रीधरसेनः[॥]तस्य सुतः तत्पादानुध्यातः सकलजगदानात्या[त्य द्ध११ तगुणसमुद्रस्थगितसमग्रदिग्मण्डलः समरशतविजयशोभासनाथमण्डलाय [ उ]
तिभासुरान्सपीठोव्यू [दू ]ढ गुरुमनोरथ महाभाव[ र]: सर्वविद्यापारपरम१२ भागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि स्वोपादनीय परितोषः सम
प्रलोकागाधगांभीर्यहृदयोपि सव्य[च्च ]रितातिशयसुव्यक्तपरम૧ મૂળ પતરાં ઉપરથી. ૨ વાચો #પાવાર – કોતરનારે પહેલાં ધા લખી પછી સુધારેલ છે. ૩ વાંચે भानुरागानुरक्त. ४ पायो भृत ५ वायो माहेश्वर या द्वितीय ७ वाया मार्ग ८ वाय पालन & पाया प्रदान १. वांया अपास्त् ११वायो शक्ति १२ वांया विस्मापितसर्व अथवा विस्मापिताखिल १३ मामा भाग લીટીમાં રામયિતા પછી અને બીજી જગ્યાએ કઈક ચિહ્ન છે તે અનુસ્વારના જેવું અગર અર્ધા વિસર્ગ જેવું છે, - मनुस्वारनी याये नथा. १४पांया दर्शयिता १५वाय संहताराति ११पायो ओपसंप्राप्त भया ओपक्रमसंप्राप्त १७ वांया समुदय १८ वाया सुख
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396