Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 360
________________ गुजरातना ऐतिहासिक लेख ३१ णतसमस्तसामन्तमण्डलापमोनिर्भूत चूडामणनियम शासनः परम[ माहे ]श्वरः परमभट्टारक महार[T]जाधिराज परम[-]श्वर चक्रवर्ति श्री 'ध३२ रसेनः [1] तत्पितामहभ्रातृ श्री शिलादित्यस्य वा[ शा ]ङ्गपाणेरिवाग्रजन्मनो' भक्तिबन्धुरावयव[ कल्पितप्रणते रतिधवलया तत्पादारविन्द प्रम[ वृ त्तया चर णनखमणि३३ [रु ]चा मन्दाकिन्येव नित्या[ त्य ]ममलितोत्तमांव[ग]देशस्याव[ ग ]स्त्यस्य [ए]व राज कचो[र्षे ]: द[ 1 ]क्षिण्यमानतन्वानस्य प्रबलधवलिब्नो[ म्ना] यग[ श ] वलय[ - ]न म३४ [ण्डित]ककुभा नवयाथरलिताशेपिःखगपरिवममण्डलस्यपये[ यो ]दश्यामशिखर चूचुरकचिसमविन्यस्तस्तनयुगायाः क्षित् [-]: पत्य[ उ ] : श्री[ देरभ ]ट३५ स्थामजः क्षिति [ प ]स[ . ]हतेः चरुविभागस्य गु[ शु]चिर्य्यगोगुकभृतः स्वयंवराभिलाषिणीमिवराज [ य् ] अ श्रियमप्यन्त्याः कृतपर[[ ]ग्रह [ : शौर्य्यमप्रतिह - ३६ तप्रतापानमितप्रचण्डरिपुमण्डलं मण्डलायमपालंवधुआनैः शरदि प्रसभम् [ आ ] कृष्ट शिलीमुख पा[ वा ]णासनापादितप्रसाध[ नानां ] ३७ परभुवां विधिवदाचरितकरग्रहणः पूर्वम् [ ए ]व विविधवन [ [ ]ओज् [ [ ] वलेन [ श्रु ]तातिशय् [ए नो[ द्भा ] सित श्रवणयुगलः पुन[ : पुनरुक्तेनेव रत्ला - ३८ [ल ] [ क् ]आरेणालङ्कृतप्रोत्रंपरिस्फुरत्का[ क ] टकविकटकीटपक्षरत्नकि. रणमिपच्छिन्नप्रदानसलिलनिवहाँनवसे[ कविलसन्नवशैवलां ]३९ कुरमैपाप्रपाणिमुद्वह[ न ] धृत विश[ 1 ]लरत्नप[ व ]लयजलधिवेल[[ ]तटाय म[ 1 ]नभुजपरिष्वक्त विष्वम् [ भ ] रः परमम[1] हेश्वरः श्रीध्रुवसेनस्तस्याग्र१ पाय॥ मण्डलोत्तमांगधृतचूडामणीयमान २ ५२सेन ४ थाना पाताना सं. ३२१ आषाढ सु. १० ना धनपत्रनीति 3८ मेनीय भुममा छे. चक्रवर्तिश्रीअन्जकपादानुध्यातः श्री. (१. मा.श्रे. . 2. सौ. .. १० ५. ७८ मते . . . १ ५. ११) मग तनातन वर्षेनी भाप.५ ના દાનપત્રમાં ( જેના બીજા પત્રાને જ તરજુમો પ્રાપ્ય છે.) ઈ. એ. વો. ૧ પા. ૪૫ માં પણ તે જ પાઠ છે. ત્યાર પછીના બધાં દાનપત્રોમાં તેમ જ તેના પિતાને ૩૩૦ માં વર્ષના દાનપત્રમાં (ઈ. એ. વ. ૭ पा.७५ ५. ४१ सन १. १५ ५. ३४० ५. ४०) श्री अज्जकपादानुध्यातः से भी३६नेवाभा मावत नथा. ૩ આની પછીની પેઢીના તરતના દાનપત્ર એટલે કે ખરગ્રહ બીજાના ૩૩૭ માં વર્ષના દાનપત્ર(ઇ. એ. વ. ૭ पा. ४८)ना आधारे आंगजन्मनो ४ पाया आतन्वानस्य ५ वांया नभसियामिनीपतेविरचिताखण्डपरिवेष पाया चूचुकरुचिरसह्य विन्ध्यस्तन ७वाया ५२ माघेसी नोटमा ५२ मीलना दानपत्रनी पं. ३२ ना आधारे अंगजः ८ पाय॥ संहतरानुरागिण्यः ४ वांया यशोंशुक १० वांया अप्रतिहतव्यापारमानमित ११ वाया इवालम्बमानः १२ पायो श्रोत्रः 13 वांया अविच्छिन्न १४ पांच्या निवहावशेक १५ पाया इव Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396