Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 373
________________ ३०५ एक वलभी दानपत्रनुं पहेलुं पतरूं ९ तिसमतिसृष्टानामनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्ष१० लक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधर सेनस्तस्य सुतस्तत्पादानुद्धयातः सकलजगदानन्द११ [ना]त्यद्भुतगुणसमुदयस्थगितसमादिङमंडलः समरशतविजयशोभासनाथमण्डला प्रद्युतिभासुरतरान्स पीठोदूढगुरुमनोर [ थ-] १२ [महाभारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवे नापि सुखोपपादनीयपरितोषः समग्रलोक[ गाध-] १३ [ गाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृत युगनृपतिपथविशोधनाधिगतो[ दग्रकीर्तिः ] १४ [ध ] आनुपरोधोज्ज्वलतरीकृतार्थसुखसंपदुपसेवानिरूढधर्मादित्यनामा परम माहेश्वरः श्रीशीलादित्यः तस्या[ नुजस्तत्पादानु-] १५ [द्धया ]तः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी ___स्कन्धासक्तां परमभद्र इव [ धुर्य्यस्तदाज्ञासम्पादनैक.] १६ [क ]रसतयेवोद्वहन्खेदसुखरतिभ्यामनायासितसत्त्वसम्पत्तिः प्रणतिमेकां परित्य ज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादित१७ प्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसंहति 'प्रषभविघटितसकलकलि___विलसितगतिः नीचजनाधिरोहिभिरशेषै१८ दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविपक्षक्षितिपति लक्ष्मीस्वयंग्रहप्रकाशितप्र१९ वीरपुरुषप्रथमसंख्याधिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुद्धचातः सकलविद्याधिगमविहितनिखिल२० विद्वज्जनमनःपरितोषातिशयः सत्त्वसंपदा त्यागौदाव्येण च विगतानुसंघानमाहि तारातिपक्ष १वाय तरांस. २ वायो संहतिः ३ पांया प्रसभ. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396