Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
गुजरातना ऐतिहासिक लेख
पतरूं बीजें २२. वत्ससगोत्रगोपादित्याय पत्तिका विशाखायार्धपत्तिका सूरायार्धपत्तिका भायिस्वामि
नेपत्तिका यक्षशर्मा२३ धपत्तिका ताविसूरायपत्तिका का[ के ]स्यार्धपत्तिका ताविशम्म[ M ]णेर्धपत्तिका
शम्मणेर्धपत्तिका कुमारायाधपत्तिका २४ मात्रिश्वरायापत्तिका बाटलायापत्तिका[॥ एतेभ्यः सर्वेभ्यः बलिचरुवैश्वदेवा
ग्निहोत्रादिक्रियोत्सर्पणार्थं आचन्द्रकीर्णवाक्षि२५ तिस्थितिसमकालीनः पुत्रपौत्रान्वयभोग्यः यत[ तो स्मद्वंश्यैरन्यैर्वागाभिभोगपति
भिस्सामान्यभूप्रदानफलेप्सुभिः नलवेणुकदलि २६ सारं संसारमुदधिजलवीची चपलांश्च भोगान् प्रबलपवनाहताश्वत्थपत्रचंञ्चलं च
श्रियं कुसुमितशिरीषकुसुमसह२७ शापायं च यौवनमाकलय्य अयमस्मदायोनुमन्तव्यः पालयितव्यश्च योवाज्ञानतिमि
रपटलावृतमतिराच्छिद्य[ द्या ]दाच्छि२८ द्यमानं वानुमोदेत स पञ्चभिर्महापातकैस्संयुक्त क्तः ] स्यात् उक्तं च भगवता
वेदव्यासेन व्यासेन ।। षष्टिं ... .... .... .... .., २९ र्गेवसति .... ... ...... .... वसेत् विन्ध्याटवीश्वतोयासु .... ३० योहिजायन्ते .... ... ... ... ... बहुभिव्वसुधा .. .. ३१ तस्य तदा फलं ।। उर्वदत्तं द्विजातिभ्यो ... ... ... यानीह ३२ दत्तानि ... ... ... पुनराददीत ।। संवत्सरश ३३ तत्रये चतुर्नवत्यधिके वैशाख पौर्णमास्यां नन्नवा[ चा]सापक दूतकं लिखितं ____ महासन्धिविग्रहाधिकृतेनखुद्द[ ड्ड ]स्वा३४ मिना ॥ संवत्सर ॥ ३९४ ॥ वैशाख सु १५ । क्षत्रियमातृसिंहेनोत्कीर्णानि ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396