Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
६ प्रजाहृदय रज्जनान्वर्थराजशब्दः
शशाङ्काद्रि
एक वलभी दानपत्र पहेलुं पत
७ [ राजो ] दधित्रिदशगुरुधनेशानतिशयानश्शरणागताभयप्रदानपरतया पास्ताशेष
रूपकान्तिस्थैर्य्य गाम्भीर्य्यबुद्धिसम्पद्भिस्स्मर
८ [ स्वकार्थ्यफल: ] प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद
चारीव सकलभुवन
९ [ मण्डलाभो ]गप्रमोद परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादन खमयूखसन्तानविसृत
१० [ जाह्नवीजलौ ]घप्रक्षालिताशेषकल्मष प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रित
११ [ स्सरभस ]माभिगामिकैर्गुणैस्सहजशक्तिशि[ क्षाविशेषविस्मा ]पिताखिलध[ नुर्द्धरः प्रथमनरपति - ]
१२ [ समतिसृष्टा ]नामनुपालयिता धर्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपवानां दर्श
१३ . [ यिता श्रीसरस्वत्यो ]रेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरि[ भोगदक्षविक्रमोविक्रमेोपसंप्रा-]
१४ [ प्तविमलपात्थंव ] श्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानु -
यातस्स
१६ [ मण्डलाप्रतिभा सुरांसपीठो
[ विभागाधि- ]
68
तृणवद
१५ [ जगदानन्दनात्यद्भु ]तगुणसमुदयस्थ गितसमग्रदिग्मण्डलस्समरशतविशद[ शोभासनाथ- ]
व्यूढगुरुमनोरथमहाभारस्सर्व्वविद्यापरापर
१७ [ गमविमलमतिरपि स ]र्व्वतस्सुभाषितलवेनापि सुखोपपादनीयपरितोषस्समग्र [ लोकागाध- ]
१८ [ गाम्भीर्यहृदय पं सुचरितातिशयसुव्यक्तपरम कल्याणस्वभावः [ खिली-] १९ [ भूतकृतयुग ]नृपतिपथविशोधनाधिगतोदग्रकीर्तिर्धम्र्मानुपरोधो
Jain Education International
For Personal & Private Use Only
३०३
www.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396