Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 375
________________ ३०७ एक वलभी दानपत्रनुं पहेलुं पतरूं ९ रिणामुपप्लवानां दर्शयिता १० ममाहेश्वरः' श्रीधरसेनस्तस्य सुत .... ११ सनाथमण्डलाग्रद्युतिभासुर ..... .... १२ लवेनापि सुखोपपादनीयपरितोषः १३ नृपतिपथविशोधनाधिगतोदग्रकीर्ति १४ 'दित्यस्तस्यानुजस्तत्पादानुद्ध्यात .... १५ संपादनैकरसतयैवोद्वह १६ परावज्ञाभिमानरसानामालिङ्गितमनोवृत्तिः १७ नामोदविमलगुणसंहतिः १८ रुषास्त्रकौशलातिशयगणतिथविपक्ष .... १९ तस्य' तनयेस्तत्पादानुध्यातः २० नासमाहितारातिपक्षमनोरथाक्षभङ्गः २१ विनयशोभाविभूषणः समरशत ..... २२ भूतास्त्रकौशलाभिमान २३ सकलपूर्वनरपतिरतिदुस्साधनामपि २४ रिव स्वयमभ्युपपन्नः प्रकृतिभि । २५ सितध्वान्तराशिः सततोदितसविता २६ विग्रहसमासनिश्चयनिपुणः ...... २७ रुभयोरपि निष्णातः प्रकृष्टविक्रमोपि २८ वतामुदयः समयसमुपजनित .... .... २९ "श्रीध्रुवसेनस्तस्य सुत ... ... ३० एव श्रवणनिहितमौक्तिकालङ्कार ३१ 'मृदुकरग्रहणादमन्दीकृतानन्द ૧ ધરસેન ૨ જે. ૨ આ શિલાદિત્ય 1 લે છે. તેનું અપર નામ ધમદિત્ય છે. ૩ આ ખરગ્રહનું નામ છે, શિલાદિત્યને કનિષ્ટ બંધુ. ૪ આ વરસેન કે જે છે. ૫ આ ઘવસેન ૨ જે. ૬ આ ધરસેન ૪ થાની પ્રશસ્તિને આરંભને ભાગ છે, ९० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396