Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२९५
शीलादित्य ७ मानां ताम्रपत्रो ६१ [ M ]णरत्नराशिः ऐश्वर्यविक्रमगुणैः परमैरुपेतः सत[ त् वोपकारकरणे सततं
प्रवृत्तः स[ ]क्षाज[ ]Iनाईना[ न ]इवादितदुष्टदर्पः [॥ ] ६२ युद्धोः सकृद् गा[ ग ]जघटाघटनैकदक्षः पुण्यालयो जगति गीतमहाप्रतापः राजा
धिराजपरम[ ]श्वरवंशजन्मा श्रीभ्रूभटो जयति जा६३ तमहाप्रमोदां [॥] [ स च परमेश्वरः परमभट्टारकमहाराजाधिराजपरामे___श्यर श्री प[ ब ]प्प पापा[ दा |नुद्धयातः पर[ रा ]मभट्टारन( क )महाराजा६४ धिराजपरमेश्वर श्री शीलादित्यदेवः सर्वानेव समाज्ञापयत्यस्तु वः संविदित[-]
यथा मया म[ 1 ]तापित्रोरात्मनश्च पुण्ययशोभिवृ६५ द्धये ऐहिकामुष्मिकफलावाप्त्यर्थं श्रीमदानन्दपुरवास्तव्यतचातुविद्यसामान्य श[T]
र्कराक्षिसगोश्र[ त्र]बद्दचसब्रह्मचारि ६६ भट्टाखण्डलमित्राये[ य भट्ट विष्णुपुत्राय बलिचस्वैश्वदेवाग्निहोत्रक्रतुक[ कि ].. याद्युत्सर्पणा त्थे ग्री[ श्री ] खेटकाहारे उप्पलहेट ६७ पथके महिल[ १ ला ]बलीन[ 1 ]मग्रामः सोद्रङ्ग;[ : ] स[ 7 ]परिका[ क ]
रः सोत्पद्या[ ]मान विष्टिकः सभूतपा[ वा ]तप्रत्यादोयः स्दशापराधः स६८ भोगभागः सधान्यहिरण्याद[-]यः सर्वराजकीयानः अहस्तप्रक्षोपशीयः पूर्वप्र
दर्तदोपदायप्रमदायवर्जी भ्आ( भू )मिच्छिद्रन्याय[-]ना चन् [ 7 ][ २ ]क्का६९ र्णवक्षितिपर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदय( क )तिसर्गेण ब्रह्मदाय.
त्वेन प्रतिपादितः [ । यतोभ्य[ स्य ]ोचितया ब्रह्मदा[ यस्थि ]७० त्या मुंजतः कृषतः कर्षापयतः प्रतिदिशतो वा नकश्चितद्व्यासेधे वर्तितव्य[-] ___आगामिभद्र नृ[ नृ ]पतिभिः अ७१ स्मद्वंशजैरन्यैा नित्यानित्यान्यैश्वर्याण्यस्थिर[-]मानुज्य (प्य )कं सामान्यं च
भूमिदीनं फलं अवगच्छद्भिः अयम७२ स्महायोनुमन्तव्यः पालयितव्यश्च[1]उक्तञ्च पे(वे)द ब्यासो[ से]नव्याने [। बहुभि
[ ]वासुरधाँ भुक्ता राजभिः सगरादिभिः ७३ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल[ - ] । [1]यानीहे दत्तानि पुरा न
[न रेन्द्रैः धनानि धायतनाकृआतानि" निर्माल्यवान्तैः
१ वाया युद्ध २ वाया प्रमोदः उपाय। परममाहेश्वरः ४ वांय। परमेश्वर ५ वाय। आर्थ । पाया प्रत्यायः ७ पाय राजकीयानामहस्तप्रक्षेपणीयः । पाय। देवदायब्रह्मदायवर्ज ४ वांया ब्वानित्यान्य १० पायो दान ૧૧ કતરનારે પહેલાં થા કોતરી પછીથી આ સુધાર્યો લાગે છે. ૧૨ છંદ અનુંક ૧૩ વાંચે ब्बसुधा १४ छ ANTी तिसने उपेंद्र१०॥ १५ पाया आयतनीकृतानि १६ या वान्त. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396