Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ७ मानां ताम्रपत्रो
पतरूं बीजुं
४० [ जो पैर ] [ हीप ]तिस्पर्द्ध [ र्श ]दोषनाग [ श]न [] [] लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्[ टिरतिरुचिरतरचरितगरिमपरिकलितसकलन ] [] रवि
४१ परिकृष्टानुराग[ स ]रभसवशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूख[ खचितचरणकमलयुगलः ]प्रोद्दाम् [ दर ]-दो -[ ईण्ड ] दलित द्विषद्व
४२ र्गदर्पः प्रसर्पत्पतीयः प्रतापप्लोषिताशेष शत्रुव [ - ]शः प्रणयिपक्षनि[ क्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षि ]प्तसु [ दर्शन चक्र ]: परिहृत
४३ [ बालक्री ]डो अनधः कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनङ्गीकृत जलशय्य[पूर्व पुरुषोत ]मः साक्षाद्धर्म इव सम्यग् [ व्य ]वस्था
४४ पितवर्णाश्रमाचारः पूर्व्वेरप्युवि[ व ] पतिभिः तृष्णालवलुब्धैः यान्यपहृता[देवब्रह्म ][ ][ नि ते ]षामप्य[ तिसरल ]मनः प्र
४५ [ स ]रमुत्से[क]ल[नानु ] मोदनाभ्यां परिमुदित[ त्रि ]भुवनाभिनन्दितोच्छ्रितोत्कृष्टधवलध [] धू [ वज ]: [ प्रकाशित नि ]जवंश: द [ - ]वद्विजगुरू [न्प्रतिपूज्य यथार्ह ] मनवेरत
४६ प्रवर्त्तितमहोद्रङ्ग[ T ]दिदानव्येवसानानुपजातसंतोषापात्तादारकीर्त्ति : [ परं ] परा [दन्तुरित नि ]ख[]लदिक्चक्रवालः[ स्पष्टुमेवय ] थार्त्य[+]धर्म्मादित्यि[ त्य] ४७ [ द्व]तीयनामा पर[ म ] माहेश्वरः श्रीखरग्रहः [ ] तस्याग्रजन्मनैः कुमुदषण्डश्री[ विकासिन्या कलावतश्चन्द्रिकयेव की धवलित से दिग्मण्डल
४८ लस्य खंडितागुरु [वि] लेपनविडश्यामल विन्ध्य [ रौ ]लविपुलपयोधरा'य़ाः क्षि[ तेः पत्यु ]: श्रीशीलादित्यस्य सूनु[ नवप्रालेयाकरण इ ]व
४९ प्रतिदिन संवर्द्धमानहृदयकैलाचन्द्र [ ]वाल: [ केसर ]न्द्र[शशुवराजलक्ष्मीं सकलँवन[ स्थलीमि ] वालंकुर्व्वाण: [ शिख ]ण्डिकेतन इव रुचि [ मच्चू - डा ]म[ण्डनः ]
५० प्रचण्डशक्तिप्रभावश्च शरदागम इव द्विशतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वर श्रीबप्पपादानुध्यातः परमभट् [ ट ]ारक [ महारा ]
૧ ન્હાનાભાઇ પછી મોટાભાઇનું વર્ણન જરા વિચિત્ર છે. પરંતુ નો પાઠ ખરગ્રહ પેાતાના સં ३३७ ना छानपत्र ( ४. मे.वा. ७ . ७८) पं.३७ मे पशु छे, तेथी ते शंभथी पर छे. त्यार पछीना धानपत्राभां पशु ते ४ पाछे २ व व्यवस्थानोपजात अथवा व्यवसायोपजात पांये कीर्ति ४ न्हाना पछी भोटाभाईनां वर्णुनने। मा श्रीले हामी छे. पशु अग्रजन्मनः ने पहले अग्रजः समायुं छ ते लूस सिवाय ते પાઠ નીચેના દાનપત્રામાં છે, તેથી તે શુદ્ધ છે તે નિઃશંક છે. શીલાદિત્ય ત્રીજાના સ: ૩૫૨ ના દાનપત્રની પંક્તિ ४१ भे त्या२ पछीनां अत्र छानपत्रोर्मा पशु खांडीनी भाइ अग्रजन्मनः छे ५ वयो पिण्ड मा हृदय शम्६ २६ १३ ७ वांया लक्ष्मीमचल ८ खांडी घरी लाग भूडी हेवाये। छे. खाणो लाग नीये मुक्ण होवो लेोः शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयन्नम्भो धरानित्र परगजानुदयतपन बालातप इव संग्रामेषु मुष्णन्नभिमुखानामायु॑षि द्विषतां ८ ४ थे वो. प. प. २१२ आर्डे, स. वे. ४. वा. पा. ए८ मे आपेक्ष शीसाहित्य ४ थाना
Jain Education International
२९३
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396