Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२९०
गुजरातना ऐतिहासिक लेख १३ कल्याणस्वभावः ख[f]लीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिः ध
मानुगा[ रो ]धा[]ज्ज् [ व् अलतरीकृतार्थ सुख स[ म् ]पद[प] सेवानि
रहेढ वर्मादित्य त्वि[ द्वि ]तीय नामा १४ पा[५]रमम् [ आ ] [ ए ]श्वरः ग्री[श्री ]गी[ शी]लादित्यः[ ॥ ]तस्य सुतेः
तत्पादानुद्धयातःस्वयव् [म् ]उपेन्द्रगुरुणेप[व]गुरुंः गुरुणात्यादरवता सममिलषणी
याणामपि राजलक्ष्मी[ म्] १५ स्कन्धासक्त[ आं ] परमभद्राणां धु[ २ ]य्यस्तदाज्[ ञ ]स [-] पादने
[ ऐ ]क रसतयोद्वाहन खेदसुखरतिभ्यां अनायासित [ सत्त्व ] संपत्ति [:]
प्रभावसा[ स ]म्पद् वा [ व ] शीकृत नृपतिशतशिरो१६ रत्ना [ न ]ना[ च्छा ]योपगूह [ ढ ] पादपीठोपि परमावाभिमान सहसानी
लि[ २ ]तिमनोवृत्तिः प्रणतीरोको परित्यज्य प्रख्यातपौरुषाभिमानैरा[ र ]
प्या[ अ ] रातिभिरनासा[ दि ]१७ तप्रकृतयोपायः कृतनिख[[ ]लभुवनामा[ मो ]दविमलगुणस[-]हतिः प्रस
भविघटितसकलकलिविलास[ ]तगतिभंजनाभिद्रो[ रो ]हिभिराशेषैः दो
पैरनामृ१८ [ष्टा ] त्युन्नतहृदय[ : ] प्रख्यातपौरुषः शास्त्रकोटलौतिशय[ ओ ]गुण गुण
तिथ विपक्षक्षितिपतिलक्ष्मीस्वयंस्वयं ग्राहे [ह ]प्रकाशितप्रविआ[ वी ]रपुरुष
प्रथमः [ संख्या ]. १९ धिगमेः य[ प ]रममाहेश्वरः श्रीखरग्रहः [॥] तस्य सुतः तत्पाद[ 1 ]नु
ध्यातः स[ २ ] व्वव[ ]द्याधिगमः पहितनिखिलविद्वजनमनः परितोषितीति
ष[ श ]य[ : ] सत्[त् ]व. २० स[ म् ] पत्त्यागैः शौर्येण च विगतानुस[ म् ]धानसमाहिताराति पक्षमनोरथरथा
क्षभंगः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगहरवि
૧ વાંચો નિરઢ ૨ વાંચે ધર્માહિત્ય ૩ વાંચે વિસર્ગ અધુર છે, માત્ર નીચેનો ભાગ કતરેલા છે. ૪ વાંચે तस्यानुजः। मानी छानी यासायिना भाग हाननी पं. १५-११,४..1.६५.१४ ध्रुवसन भील સં. ૩૧૦ નું દાન અને પાછળનાં દાન જેવાં કે ઇ. એ. વ. ૧૨ પા. ૧૪૮ પંક્તિ ૧૭ અને વ.૭ ૫. ૭૪ ૫. १८ नामधारे. ५ मा श६२६४२।१वांया समभिलषणीयां ७वाय। परमभद्रइव ८ वाया ओद्वहन्. वास परावज्ञ १० वायरस ११ वांया प्रणतिमेकां १२ वांया प्रतिक्रिय १३ वयानीच १४ाय। अशेषैः १५ पाया कौशल १५६२६ ४२। १७ २॥ मीन स्वयं २६ ४२। १८ वांये प्रथम १८ विसर्ग अधुरे। छ,64 लाभ तिरायो छ. २० पाया आधिगमविहित २१ वा परितोष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396