Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 354
________________ २८६ गुजरातना ऐतिहासिक लेख १३ डलस्य खण्डितागुकविलेपनपिंडश्यामलविन्ध्यमोलविपुलययोधरायाः क्षितेः पत्युः श्रीशीलादित्यस्य सूनुर्नवप्रालयकिरण इव प्रतिदिन सं१४ वर्धमानकलाचन्द्रवालः केसरीन्द्रशिशुरिव राजलक्ष्मीसकलवनस्थलीमिवालं____ कुर्वाणः शिखण्डिकेतन इव द्विषतां परममाहेश्वरः परमभट्टा१५ रकमहाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराज परमेश्वरश्राशालादित्यदेवः तस्यः सुतः पारमेश्वर्या कोपा१६ कृष्टनिस्तूंशपातविदलितारातिकरिकुम्भस्थलोल्लसत्प्रसृतमाप्रतापानलपपरिगतजग नंण्डललब्धस्थितिः विकटनिजदोईण्डावलंबिना सक१७ लभुवनाभोगभाजा मन्थास्फालिनविधुतदुग्धसिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्रः परमेश्वरः परभट्टारक महाराजाधिराजपरम१८ श्वरश्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमश्वरश्रीशीलादित्य देपः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचूडामणिमयू१९ खनिचितरंजितपादारविन्दः परमश्वरः परमभट्टारकमहाराजाधिराजपरमश्वर श्रीबप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीला२० दित्यदेवः तस्यात्मजः प्रशमिताशषवलदर्पा विपुलजयमगलाश्रयः श्रीसमालिङ्ग नलालितवक्षा समपाढनारसिङ्घविग्रहोर्जिताडुति२१ शक्तिः समुद्धतविपक्षभूभृन्निखिलगोमण्डलारत्यः पुरुषोत्तमः पणतप्रभूतपार्थिवक रीटमाणिक्यमसृणितचरणनखमयूकजिताशेषदि२२ ग्वधूमुखः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमश्वरश्रीबप्पपादानु. ___ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर श्रीशिलादित्यदे२३ वः सर्वानेव समाज्ञापयत्यस्तु वः संविदितं यथा मया मात्रापित्रोरात्मनश्च पुण्य यशोविवृद्धय ऐहिकामुष्मिकफलावाप्यर्थ डहकवास्तव्यतच्चातुर्विद्यसा२४ मान्यपाराशरसगोत्रायाथर्वणसब्रह्मचारिब्राह्मणसंभुल्लाय ब्राह्मणडाटल्लपुत्राय बलि चरुकवैश्वदेवामहोत्रक्रतुक्रियात्युत्सर्पिणार्थं २५ सूर्यापुरविसये वप्पोइकानदीताहे वहुअवटकग्रामः सोदृङ्गः सपरिकरः सोत्पद्य मानविष्टिकाः सभूतपातः सप्रत्युन्दय:५. १३ वांया गुरु; शैल; पयो; प्रालेय; ५. १४ वांया चक्रवालः; राजलक्ष्मीमचलव; केतन इव पछी आपातका हवामां मावी छे. ५. १५ भी पतरामाभांबावपादा है; सुतः ५७ तिये। भाहीधा छ. वायो पारमैश्वर्य. १. १६ वांया निस्त्रिंश; प्राकारपरि; जगन्मण्डल. ५. १७ वाय| स्फालन; परममाहेश्वरः, परमभः परमे. ५. १८ वांया देवः ५. १९ वाच्या परममाहेश्वरः; परभेश्वरः; ५.२० वायो प्रशमिताशेष; बलदर्पो; मंगल; वक्षाः समुपोढनारसिंहविग्रहोजिताद्भुत. ५. २१ वांया लारक्षः प्रणत; किरीट; मयूखो. पं. २२ ॥२॥ महाराजाधिराज परमेश्वर पं. २३ वयो वाप्त्यर्थ. पं. २४ पाया मिहोत्र; त्सर्पणार्थ. पं. २५ सूर्या संशयात्म , वप्पोइका, पहेसा मे अक्षरे। हाय वच्चो डाय; ताहे हाय तटे अगर कठि भाटे १५रायुय. वायो विधिकः; सभूतवातप्रत्यायः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396