Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 351
________________ शीलादित्य ६ द्वानां ताम्रपत्रो १४ युगनृपतिपथविशोधनाधिगतोदग्रकीर्त्तिः धर्मानुरोघोज्वलतरीकृतार्थसुख संपदुयसेवानिरूढः म्र्म्मादित्यद्वितीनामापरममा १५ हेश्वरः श्रीशीलादित्यः तस्यानुजः तत्पादानुध्यात स्वयमुपेन्द्रगुरुणेव गुरुगुरुणादित्यादरवता समभिलषनीयानामपि रा १६ जलक्ष्मीस्कन्धासक्तपरमभद्राणां धुर्यत्तदाज्ञासंपादनैकरसतयोद्वावहनखेटसुखरतिभ्यामनायासितसर्व्वसंपत्तिः प्रभावसंपद्वशीकृतनृ १७ प्रतिशत शिरोरत्नच्छायोपगूढपादपीठोपि प्रणतिमेरां परित्यज्य प्रख्यातपौप्रषाभिमानेरप्य परावज्ञाभिमानसानालिङ्गितमनोवृत्तिः १८ रातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसंहति प्रसभविघटितसकल कलिविलसितगतिनच जनाविद्रोहि भि १९ रशेषंद्देषैरनामृष्टात्युन्नतिहृदय प्रख्यात पारुषः शस्त्रकौसलातिशय गुणगणतिथविपक्ष क्षितिपतिलक्ष्मी स्वयंस्मयग्राहप्रकाशितप्र २० वीरपुरुषप्रथमः संख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य सुतः तत्पादानुध्यातः सर्व्वविद्याधिगमविहितनिखिल विद्वज्जनमनः प २१ रितोषातिशय सत्त्वसंपत्त्यागैः शौर्येण च विगतानुसंधानसमाहितारातिपक्षमनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकः शास्त्रकला २२ लोकचरितगव्हरविभाभागोपि परमभद्रप्रकृतिरकृतृमप्रश्रयोपि विनयशोवाविभूषणः समरशतजयपाताकाहरणप्रत्यलोदग्र २३ बाहुदण्डविध्वंसितप्रतिपक्षदप्पदयः स्वधनुप्रभावपरिभूतास्त्रकौशलाभिमान सकलनृपतिमण्डलाभिनंदितशासनः परमामा २४ हेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सच्चरितातिशयित सकलपूर्वनरपतिरतिदुःसाधनामपि प्रसाधयिता विषयाणां मूर्तिमानिव - Jain Education International पं. १४ दुपसेवानिरूढधर्मा. पं. १५ वय। ध्यातः; गुरुणात्यादर; षणीयामपि पं. १६ सितां भद्र इव; योद्वहन; सत्त्व पं. १७ रसानालि; मेकां; मानैरप्य. पं. १८ वये। संहतिः जनाधिरोहिरशेष. पं. १९ वा त्युन्नतहृदयः; पौरुष शयः; पं. २१ पंजितनी शश्वातना पडाडी नांगे, पताका. पं. २३ व स्वधनुः प्र; परममा. 3डी नां गुण; उडाडी नांगे समय पं. २० वां प्रथमसं. वो तिशयः; नेकशास्त्र. पं. २२ वा कृत्रिमप्रश्रयविनयशोभा; पं. २४ । दुःसाधाना. ८४ २८३ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396