Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 280
________________ २१२ गुजरातना ऐतिहासिक लेख १५ ठोपि परावज्ञाभिमानरसानालिगितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषा भिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोद१६ विमलगुणसंहतिः प्रसभविघटितसकलकलिविलसितगतिनीचजनाधिरोहिभिरशेषै औरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशला१७ तिशयः गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधि गमः परममाहेश्वरः श्रीखरग्रहस्तस्य सुतस्तत्पादानुध्यातः १८ सर्वविद्यागमविहितनिखिलविद्वजनमनःपरितोषातिशयसत्वसंपदा त्यागौदार्येण च विगतानुसंधानासमाहितारातिपक्षमनोरथाक्षिभंगसम्यगुप१९ लक्षितानेकशास्त्रकलालोकचरितगह्वरविबांधोपि परमभद्रप्रकृतिरकृत्रिमप्रभंयविनय शोभाविभूणषसमरशतजयपताकाहरणप्रत्यलोदग्र२० बाहुदण्डविध्वंसनखिलप्रतिपक्षदप्पोदय स्वधनुः प्रभावपरिपूतास्त्रकशलाभिमान सकलनृपतिमण्डलाभिनंदितशासनः परममाहेश्वरः श्रीधरसेन२१ स्तस्यानुजस्तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुःसाधानामपि साधयिता विषयाणां मुर्तिमनिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृ२२ तिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निव्यतिहेतुरक लंकः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वंसितध्वान्तराशि२३ सततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजकानुबन्धमा गमपरिपूर्णां विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः २४ स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारः साधूनां राज्यशालातुरीयसूत्र योरुभयोरपि विष्णतः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुत२५ वान्प्यगवितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदयस मयसमुपजनितजनतानुरागपरिपिहितभुवनसमस्थितप्रथितबाला२६ दित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधर णि कषणजनितकिणलांछनललाटचन्द्रशकलः शिशुभा२७ व एव श्रवणनिहितमौक्तिकालंकारविभ्रमामलश्रुतविशेषप्रदानसलिलक्षालिताग्रह स्तारविंदः कन्याया इव मृदुकरग्रहणादमदीकृता २८ नन्दविधिर्वसुधरायाः कामुके धनुर्वेद इव सभाविताशेषलक्ष्यकलापः प्रणतसाम__न्तमण्डलोत्तमांगधृतच्चूडा२९ रत्नायमानसाशनः परममाहेश्वरः परमभट्टारक-हाराजाधिराजपरमेश्वरचक वर्तिश्रीधरसेनः पं. १५ वांया लिंगितः ५.११वाया गतिर्नीच पं. १८ वांया विद्याधिगम (भी तयानी भ६४) षातिशयः; क्षभंगः ५. १८ वांया विभागोपि; प्रश्रय विभूषणः ५.२० पाय। परिभुता; विध्वंसितनिखिलं दर्पोदयःकौशला. पं. २१ गयो मूर्तिमानिव; निर्भरचित्त; . २२ पाया त्तिभिर्म; निवृति; दिगन्तराल; राशिः ५. २३ पाय सततोदितः प्रयोजना; परिपूर्ण; ५. २४ पायो निष्णातः ५. २५ पाया वान ५. २७ पाये। विशेषः; मन्दीकृता . २८ वाया वसुंधरायाः कार्मुके-संभाविता; चूडा. ५.२५ वांया शासनः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396